अन्यञ्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्षञ्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पदै र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति।
मार्क 5:11 - सत्यवेदः। Sanskrit NT in Devanagari तदानीं पर्व्वतं निकषा बृहन् वराहव्रजश्चरन्नासीत्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং পৰ্ৱ্ৱতং নিকষা বৃহন্ ৱৰাহৱ্ৰজশ্চৰন্নাসীৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং পর্ৱ্ৱতং নিকষা বৃহন্ ৱরাহৱ্রজশ্চরন্নাসীৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ ပရွွတံ နိကၐာ ဗၖဟန် ဝရာဟဝြဇၑ္စရန္နာသီတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM parvvataM nikaSA bRhan varAhavrajazcarannAsIt| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં પર્વ્વતં નિકષા બૃહન્ વરાહવ્રજશ્ચરન્નાસીત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM parvvataM nikaSA bRhan varAhavrajazcarannAsIt| |
अन्यञ्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्षञ्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पदै र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति।
तदा पर्व्वतोपरि वराहव्रजश्चरति तस्माद् भूता विनयेन प्रोचुः, अमुं वराहव्रजम् आश्रयितुम् अस्मान् अनुजानीहि; ततः सोनुजज्ञौ।