अपरं कण्टकानां मध्ये बीजान्युप्तानि तदर्थ एषः; केनचित् कथायां श्रुतायां सांसारिकचिन्ताभि र्भ्रान्तिभिश्च सा ग्रस्यते, तेन सा मा विफला भवति।
मार्क 4:7 - सत्यवेदः। Sanskrit NT in Devanagari कियन्ति बीजानि कण्टकिवनमध्ये पतितानि ततः कण्टकानि संवृद्व्य तानि जग्रसुस्तानि न च फलितानि। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিযন্তি বীজানি কণ্টকিৱনমধ্যে পতিতানি ততঃ কণ্টকানি সংৱৃদ্ৱ্য তানি জগ্ৰসুস্তানি ন চ ফলিতানি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিযন্তি বীজানি কণ্টকিৱনমধ্যে পতিতানি ততঃ কণ্টকানি সংৱৃদ্ৱ্য তানি জগ্রসুস্তানি ন চ ফলিতানি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိယန္တိ ဗီဇာနိ ကဏ္ဋကိဝနမဓျေ ပတိတာနိ တတး ကဏ္ဋကာနိ သံဝၖဒွျ တာနိ ဇဂြသုသ္တာနိ န စ ဖလိတာနိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kiyanti bIjAni kaNTakivanamadhyE patitAni tataH kaNTakAni saMvRdvya tAni jagrasustAni na ca phalitAni| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિયન્તિ બીજાનિ કણ્ટકિવનમધ્યે પતિતાનિ તતઃ કણ્ટકાનિ સંવૃદ્વ્ય તાનિ જગ્રસુસ્તાનિ ન ચ ફલિતાનિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kiyanti bIjAni kaNTakivanamadhye patitAni tataH kaNTakAni saMvRdvya tAni jagrasustAni na ca phalitAni| |
अपरं कण्टकानां मध्ये बीजान्युप्तानि तदर्थ एषः; केनचित् कथायां श्रुतायां सांसारिकचिन्ताभि र्भ्रान्तिभिश्च सा ग्रस्यते, तेन सा मा विफला भवति।
अपरञ्च कतिपयबीजानि उर्व्वरायां पतितानि; तेषां मध्ये कानिचित् शतगुणानि कानिचित् षष्टिगुणानि कानिचित् त्रिंशगुंणानि फलानि फलितवन्ति।
तथा कियन्ति बीजान्युत्तमभूमौ पतितानि तानि संवृद्व्य फलान्युत्पादितानि कियन्ति बीजानि त्रिंशद्गुणानि कियन्ति षष्टिगुणानि कियन्ति शतगुणानि फलानि फलितवन्ति।
अनन्तरं स लोकानवदत् लोभे सावधानाः सतर्काश्च तिष्ठत, यतो बहुसम्पत्तिप्राप्त्या मनुष्यस्यायु र्न भवति।
अतएव विषमाशनेन पानेन च सांमारिकचिन्ताभिश्च युष्माकं चित्तेषु मत्तेषु तद्दिनम् अकस्माद् युष्मान् प्रति यथा नोपतिष्ठति तदर्थं स्वेषु सावधानास्तिष्ठत।
ये कथां श्रुत्वा यान्ति विषयचिन्तायां धनलोभेन एेहिकसुखे च मज्जन्त उपयुक्तफलानि न फलन्ति त एवोप्तबीजकण्टकिभूस्वरूपाः।