तदनन्तरं यीशु र्लोकानां विसर्जनकाले शिष्यान् तरणिमारोढुं स्वाग्रे पारं यातुञ्च गाढमादिष्टवान्।
मार्क 4:35 - सत्यवेदः। Sanskrit NT in Devanagari तद्दिनस्य सन्ध्यायां स तेभ्योऽकथयद् आगच्छत वयं पारं याम। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদ্দিনস্য সন্ধ্যাযাং স তেভ্যোঽকথযদ্ আগচ্ছত ৱযং পাৰং যাম| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদ্দিনস্য সন্ধ্যাযাং স তেভ্যোঽকথযদ্ আগচ্ছত ৱযং পারং যাম| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒ္ဒိနသျ သန္ဓျာယာံ သ တေဘျော'ကထယဒ် အာဂစ္ဆတ ဝယံ ပါရံ ယာမ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script taddinasya sandhyAyAM sa tEbhyO'kathayad Agacchata vayaM pAraM yAma| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદ્દિનસ્ય સન્ધ્યાયાં સ તેભ્યોઽકથયદ્ આગચ્છત વયં પારં યામ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script taddinasya sandhyAyAM sa tebhyo'kathayad Agacchata vayaM pAraM yAma| |
तदनन्तरं यीशु र्लोकानां विसर्जनकाले शिष्यान् तरणिमारोढुं स्वाग्रे पारं यातुञ्च गाढमादिष्टवान्।
अनन्तरं यीशौ नावा पुनरन्यपार उत्तीर्णे सिन्धुतटे च तिष्ठति सति तत्समीपे बहुलोकानां समागमोऽभूत्।
अथ स लोकान् विसृजन्नेव नावमारोढुं स्वस्मादग्रे पारे बैत्सैदापुरं यातुञ्च श्ष्यिान् वाढमादिष्टवान्।
अनन्तरं एकदा यीशुः शिष्यैः सार्द्धं नावमारुह्य जगाद, आयात वयं ह्रदस्य पारं यामः, ततस्ते जग्मुः।
स तान् बभाषे युष्माकं विश्वासः क? तस्मात्ते भीता विस्मिताश्च परस्परं जगदुः, अहो कीदृगयं मनुजः पवनं पानीयञ्चादिशति तदुभयं तदादेशं वहति।
ततस्ते सरित्पतेः पारे तं साक्षात् प्राप्य प्रावोचन् हे गुरो भवान् अत्र स्थाने कदागमत्?