मार्क 4:31 - सत्यवेदः। Sanskrit NT in Devanagari तत् सर्षपैकेन तुल्यं यतो मृदि वपनकाले सर्षपबीजं सर्व्वपृथिवीस्थबीजात् क्षुद्रं अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৎ সৰ্ষপৈকেন তুল্যং যতো মৃদি ৱপনকালে সৰ্ষপবীজং সৰ্ৱ্ৱপৃথিৱীস্থবীজাৎ ক্ষুদ্ৰং সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তৎ সর্ষপৈকেন তুল্যং যতো মৃদি ৱপনকালে সর্ষপবীজং সর্ৱ্ৱপৃথিৱীস্থবীজাৎ ক্ষুদ্রং သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတ် သရ္ၐပဲကေန တုလျံ ယတော မၖဒိ ဝပနကာလေ သရ္ၐပဗီဇံ သရွွပၖထိဝီသ္ထဗီဇာတ် က္ၐုဒြံ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tat sarSapaikEna tulyaM yatO mRdi vapanakAlE sarSapabIjaM sarvvapRthivIsthabIjAt kSudraM સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તત્ સર્ષપૈકેન તુલ્યં યતો મૃદિ વપનકાલે સર્ષપબીજં સર્વ્વપૃથિવીસ્થબીજાત્ ક્ષુદ્રં satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tat sarSapaikena tulyaM yato mRdi vapanakAle sarSapabIjaM sarvvapRthivIsthabIjAt kSudraM |
किन्तु वपनात् परम् अङ्कुरयित्वा सर्व्वशाकाद् बृहद् भवति, तस्य बृहत्यः शाखाश्च जायन्ते ततस्तच्छायां पक्षिण आश्रयन्ते।
प्रभुरुवाच, यदि युष्माकं सर्षपैकप्रमाणो विश्वासोस्ति तर्हि त्वं समूलमुत्पाटितो भूत्वा समुद्रे रोपितो भव कथायाम् एतस्याम् एतदुडुम्बराय कथितायां स युष्माकमाज्ञावहो भविष्यति।
ततः परं ये सानन्दास्तां कथाम् अगृह्लन् ते मज्जिता अभवन्। तस्मिन् दिवसे प्रायेण त्रीणि सहस्राणि लोकास्तेषां सपक्षाः सन्तः
इति श्रुत्वा ते प्रभुं धन्यं प्रोच्य वाक्यमिदम् अभाषन्त, हे भ्रात र्यिहूदीयानां मध्ये बहुसहस्राणि लोका विश्वासिन आसते किन्तु ते सर्व्वे व्यवस्थामताचारिण एतत् प्रत्यक्षं पश्यसि।
अनन्तरं सप्तदूतेन तूर्य्यां वादितायां स्वर्ग उच्चैः स्वरैर्वागियं कीर्त्तिता, राजत्वं जगतो यद्यद् राज्यं तदधुनाभवत्। अस्मत्प्रभोस्तदीयाभिषिक्तस्य तारकस्य च। तेन चानन्तकालीयं राजत्वं प्रकरिष्यते॥