अतः श्स्यकर्त्तनकालं यावद् उभयान्यपि सह वर्द्धन्तां, पश्चात् कर्त्तनकाले कर्त्तकान् वक्ष्यामि, यूयमादौ वन्ययवसानि संगृह्य दाहयितुं वीटिका बद्व्वा स्थापयत; किन्तु सर्व्वे गोधूमा युष्माभि र्भाण्डागारं नीत्वा स्थाप्यन्ताम्।
मार्क 4:29 - सत्यवेदः। Sanskrit NT in Devanagari किन्तु फलेषु पक्केषु शस्यच्छेदनकालं ज्ञात्वा स तत्क्षणं शस्यानि छिनत्ति, अनेन तुल्यमीश्वरराज्यं। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু ফলেষু পক্কেষু শস্যচ্ছেদনকালং জ্ঞাৎৱা স তৎক্ষণং শস্যানি ছিনত্তি, অনেন তুল্যমীশ্ৱৰৰাজ্যং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু ফলেষু পক্কেষু শস্যচ্ছেদনকালং জ্ঞাৎৱা স তৎক্ষণং শস্যানি ছিনত্তি, অনেন তুল্যমীশ্ৱররাজ্যং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ဖလေၐု ပက္ကေၐု ၑသျစ္ဆေဒနကာလံ ဇ္ဉာတွာ သ တတ္က္ၐဏံ ၑသျာနိ ဆိနတ္တိ, အနေန တုလျမီၑွရရာဇျံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu phalESu pakkESu zasyacchEdanakAlaM jnjAtvA sa tatkSaNaM zasyAni chinatti, anEna tulyamIzvararAjyaM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ ફલેષુ પક્કેષુ શસ્યચ્છેદનકાલં જ્ઞાત્વા સ તત્ક્ષણં શસ્યાનિ છિનત્તિ, અનેન તુલ્યમીશ્વરરાજ્યં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu phaleSu pakkeSu zasyacchedanakAlaM jJAtvA sa tatkSaNaM zasyAni chinatti, anena tulyamIzvararAjyaM| |
अतः श्स्यकर्त्तनकालं यावद् उभयान्यपि सह वर्द्धन्तां, पश्चात् कर्त्तनकाले कर्त्तकान् वक्ष्यामि, यूयमादौ वन्ययवसानि संगृह्य दाहयितुं वीटिका बद्व्वा स्थापयत; किन्तु सर्व्वे गोधूमा युष्माभि र्भाण्डागारं नीत्वा स्थाप्यन्ताम्।
यतोहेतोः प्रथमतः पत्राणि ततः परं कणिशानि तत्पश्चात् कणिशपूर्णानि शस्यानि भूमिः स्वयमुत्पादयति;
अपरम् अन्य एको दूतो वेदितो निर्गतः स वह्नेरधिपतिः स उच्चैःस्वरेण तं तीक्ष्णदात्रधारिणं सम्भाष्यावदत् त्वया स्वं तीक्ष्णं दात्रं प्रसार्य्य मेदिन्या द्राक्षागुच्छच्छेदनं क्रियतां यतस्तत्फलानि परिणतानि।