ततो यदा बीजेभ्योऽङ्करा जायमानाः कणिशानि घृतवन्तः; तदा वन्ययवसान्यपि दृश्यमानान्यभवन्।
मार्क 4:28 - सत्यवेदः। Sanskrit NT in Devanagari यतोहेतोः प्रथमतः पत्राणि ततः परं कणिशानि तत्पश्चात् कणिशपूर्णानि शस्यानि भूमिः स्वयमुत्पादयति; अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতোহেতোঃ প্ৰথমতঃ পত্ৰাণি ততঃ পৰং কণিশানি তৎপশ্চাৎ কণিশপূৰ্ণানি শস্যানি ভূমিঃ স্ৱযমুৎপাদযতি; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতোহেতোঃ প্রথমতঃ পত্রাণি ততঃ পরং কণিশানি তৎপশ্চাৎ কণিশপূর্ণানি শস্যানি ভূমিঃ স্ৱযমুৎপাদযতি; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတောဟေတေား ပြထမတး ပတြာဏိ တတး ပရံ ကဏိၑာနိ တတ္ပၑ္စာတ် ကဏိၑပူရ္ဏာနိ ၑသျာနိ ဘူမိး သွယမုတ္ပာဒယတိ; satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatOhEtOH prathamataH patrANi tataH paraM kaNizAni tatpazcAt kaNizapUrNAni zasyAni bhUmiH svayamutpAdayati; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતોહેતોઃ પ્રથમતઃ પત્રાણિ તતઃ પરં કણિશાનિ તત્પશ્ચાત્ કણિશપૂર્ણાનિ શસ્યાનિ ભૂમિઃ સ્વયમુત્પાદયતિ; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yatohetoH prathamataH patrANi tataH paraM kaNizAni tatpazcAt kaNizapUrNAni zasyAni bhUmiH svayamutpAdayati; |
ततो यदा बीजेभ्योऽङ्करा जायमानाः कणिशानि घृतवन्तः; तदा वन्ययवसान्यपि दृश्यमानान्यभवन्।
जागरणनिद्राभ्यां दिवानिशं गमयति, परन्तु तद्वीजं तस्याज्ञातरूपेणाङ्कुरयति वर्द्धते च;
किन्तु फलेषु पक्केषु शस्यच्छेदनकालं ज्ञात्वा स तत्क्षणं शस्यानि छिनत्ति, अनेन तुल्यमीश्वरराज्यं।
युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।
प्रभो र्योग्यं सर्व्वथा सन्तोषजनकञ्चाचारं कुर्य्यातार्थत ईश्वरज्ञाने वर्द्धमानाः सर्व्वसत्कर्म्मरूपं फलं फलेत,