यस्माद् यस्यान्तिके वर्द्धते, तस्मायेव दायिष्यते, तस्मात् तस्य बाहुल्यं भविष्यति, किन्तु यस्यान्तिके न वर्द्धते, तस्य यत् किञ्चनास्ते, तदपि तस्माद् आदायिष्यते।
मार्क 4:25 - सत्यवेदः। Sanskrit NT in Devanagari यस्याश्रये वर्द्धते तस्मै अपरमपि दास्यते, किन्तु यस्याश्रये न वर्द्धते तस्य यत् किञ्चिदस्ति तदपि तस्मान् नेष्यते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যস্যাশ্ৰযে ৱৰ্দ্ধতে তস্মৈ অপৰমপি দাস্যতে, কিন্তু যস্যাশ্ৰযে ন ৱৰ্দ্ধতে তস্য যৎ কিঞ্চিদস্তি তদপি তস্মান্ নেষ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যস্যাশ্রযে ৱর্দ্ধতে তস্মৈ অপরমপি দাস্যতে, কিন্তু যস্যাশ্রযে ন ৱর্দ্ধতে তস্য যৎ কিঞ্চিদস্তি তদপি তস্মান্ নেষ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယသျာၑြယေ ဝရ္ဒ္ဓတေ တသ္မဲ အပရမပိ ဒါသျတေ, ကိန္တု ယသျာၑြယေ န ဝရ္ဒ္ဓတေ တသျ ယတ် ကိဉ္စိဒသ္တိ တဒပိ တသ္မာန် နေၐျတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yasyAzrayE varddhatE tasmai aparamapi dAsyatE, kintu yasyAzrayE na varddhatE tasya yat kinjcidasti tadapi tasmAn nESyatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યસ્યાશ્રયે વર્દ્ધતે તસ્મૈ અપરમપિ દાસ્યતે, કિન્તુ યસ્યાશ્રયે ન વર્દ્ધતે તસ્ય યત્ કિઞ્ચિદસ્તિ તદપિ તસ્માન્ નેષ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yasyAzraye varddhate tasmai aparamapi dAsyate, kintu yasyAzraye na varddhate tasya yat kiJcidasti tadapi tasmAn neSyate| |
यस्माद् यस्यान्तिके वर्द्धते, तस्मायेव दायिष्यते, तस्मात् तस्य बाहुल्यं भविष्यति, किन्तु यस्यान्तिके न वर्द्धते, तस्य यत् किञ्चनास्ते, तदपि तस्माद् आदायिष्यते।
अतो यूयं केन प्रकारेण शृणुथ तत्र सावधाना भवत, यस्य समीपे बर्द्धते तस्मै पुनर्दास्यते किन्तु यस्याश्रये न बर्द्धते तस्य यद्यदस्ति तदपि तस्मात् नेष्यते।
मम यासु शाखासु फलानि न भवन्ति ताः स छिनत्ति तथा फलवत्यः शाखा यथाधिकफलानि फलन्ति तदर्थं ताः परिष्करोति।