ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 4:25 - सत्यवेदः। Sanskrit NT in Devanagari

यस्याश्रये वर्द्धते तस्मै अपरमपि दास्यते, किन्तु यस्याश्रये न वर्द्धते तस्य यत् किञ्चिदस्ति तदपि तस्मान् नेष्यते।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যস্যাশ্ৰযে ৱৰ্দ্ধতে তস্মৈ অপৰমপি দাস্যতে, কিন্তু যস্যাশ্ৰযে ন ৱৰ্দ্ধতে তস্য যৎ কিঞ্চিদস্তি তদপি তস্মান্ নেষ্যতে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যস্যাশ্রযে ৱর্দ্ধতে তস্মৈ অপরমপি দাস্যতে, কিন্তু যস্যাশ্রযে ন ৱর্দ্ধতে তস্য যৎ কিঞ্চিদস্তি তদপি তস্মান্ নেষ্যতে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယသျာၑြယေ ဝရ္ဒ္ဓတေ တသ္မဲ အပရမပိ ဒါသျတေ, ကိန္တု ယသျာၑြယေ န ဝရ္ဒ္ဓတေ တသျ ယတ် ကိဉ္စိဒသ္တိ တဒပိ တသ္မာန် နေၐျတေ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yasyAzrayE varddhatE tasmai aparamapi dAsyatE, kintu yasyAzrayE na varddhatE tasya yat kinjcidasti tadapi tasmAn nESyatE|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યસ્યાશ્રયે વર્દ્ધતે તસ્મૈ અપરમપિ દાસ્યતે, કિન્તુ યસ્યાશ્રયે ન વર્દ્ધતે તસ્ય યત્ કિઞ્ચિદસ્તિ તદપિ તસ્માન્ નેષ્યતે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yasyAzraye varddhate tasmai aparamapi dAsyate, kintu yasyAzraye na varddhate tasya yat kiJcidasti tadapi tasmAn neSyate|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 4:25
7 अन्तरसन्दर्भाः  

यस्माद् यस्यान्तिके वर्द्धते, तस्मायेव दायिष्यते, तस्मात् तस्य बाहुल्यं भविष्यति, किन्तु यस्यान्तिके न वर्द्धते, तस्य यत् किञ्चनास्ते, तदपि तस्माद् आदायिष्यते।


अनन्तरं स कथितवान् एको लोकः क्षेत्रे बीजान्युप्त्वा


अतो यूयं केन प्रकारेण शृणुथ तत्र सावधाना भवत, यस्य समीपे बर्द्धते तस्मै पुनर्दास्यते किन्तु यस्याश्रये न बर्द्धते तस्य यद्यदस्ति तदपि तस्मात् नेष्यते।


मम यासु शाखासु फलानि न भवन्ति ताः स छिनत्ति तथा फलवत्यः शाखा यथाधिकफलानि फलन्ति तदर्थं ताः परिष्करोति।