मार्क 4:2 - सत्यवेदः। Sanskrit NT in Devanagari तदा स दृष्टान्तकथाभि र्बहूपदिष्टवान् उपदिशंश्च कथितवान्, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স দৃষ্টান্তকথাভি ৰ্বহূপদিষ্টৱান্ উপদিশংশ্চ কথিতৱান্, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স দৃষ্টান্তকথাভি র্বহূপদিষ্টৱান্ উপদিশংশ্চ কথিতৱান্, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ ဒၖၐ္ဋာန္တကထာဘိ ရ္ဗဟူပဒိၐ္ဋဝါန် ဥပဒိၑံၑ္စ ကထိတဝါန်, satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa dRSTAntakathAbhi rbahUpadiSTavAn upadizaMzca kathitavAn, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ દૃષ્ટાન્તકથાભિ ર્બહૂપદિષ્ટવાન્ ઉપદિશંશ્ચ કથિતવાન્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa dRSTAntakathAbhi rbahUpadiSTavAn upadizaMzca kathitavAn, |
तदानीं स दृष्टान्तैस्तान् इत्थं बहुश उपदिष्टवान्। पश्यत, कश्चित् कृषीवलो बीजानि वप्तुं बहिर्जगाम,
अनन्तरं स तत्स्थानात् प्रस्थाय यर्द्दननद्याः पारे यिहूदाप्रदेश उपस्थितवान्, तत्र तदन्तिके लोकानां समागमे जाते स निजरीत्यनुसारेण पुनस्तान् उपदिदेश।
अनन्तरं यीशु र्दृष्टान्तेन तेभ्यः कथयितुमारेभे, कश्चिदेको द्राक्षाक्षेत्रं विधाय तच्चतुर्दिक्षु वारणीं कृत्वा तन्मध्ये द्राक्षापेषणकुण्डम् अखनत्, तथा तस्य गडमपि निर्म्मितवान् ततस्तत्क्षेत्रं कृषीवलेषु समर्प्य दूरदेशं जगाम।
ततस्तानाहूय यीशु र्दृष्टान्तैः कथां कथितवान् शैतान् कथं शैतानं त्याजयितुं शक्नोति?