अपरं कण्टकानां मध्ये बीजान्युप्तानि तदर्थ एषः; केनचित् कथायां श्रुतायां सांसारिकचिन्ताभि र्भ्रान्तिभिश्च सा ग्रस्यते, तेन सा मा विफला भवति।
मार्क 4:18 - सत्यवेदः। Sanskrit NT in Devanagari ये जनाः कथां शृण्वन्ति किन्तु सांसारिकी चिन्ता धनभ्रान्ति र्विषयलोभश्च एते सर्व्वे उपस्थाय तां कथां ग्रसन्ति ततः मा विफला भवति अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যে জনাঃ কথাং শৃণ্ৱন্তি কিন্তু সাংসাৰিকী চিন্তা ধনভ্ৰান্তি ৰ্ৱিষযলোভশ্চ এতে সৰ্ৱ্ৱে উপস্থায তাং কথাং গ্ৰসন্তি ততঃ মা ৱিফলা ভৱতি সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যে জনাঃ কথাং শৃণ্ৱন্তি কিন্তু সাংসারিকী চিন্তা ধনভ্রান্তি র্ৱিষযলোভশ্চ এতে সর্ৱ্ৱে উপস্থায তাং কথাং গ্রসন্তি ততঃ মা ৱিফলা ভৱতি သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယေ ဇနား ကထာံ ၑၖဏွန္တိ ကိန္တု သာံသာရိကီ စိန္တာ ဓနဘြာန္တိ ရွိၐယလောဘၑ္စ ဧတေ သရွွေ ဥပသ္ထာယ တာံ ကထာံ ဂြသန္တိ တတး မာ ဝိဖလာ ဘဝတိ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yE janAH kathAM zRNvanti kintu sAMsArikI cintA dhanabhrAnti rviSayalObhazca EtE sarvvE upasthAya tAM kathAM grasanti tataH mA viphalA bhavati સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યે જનાઃ કથાં શૃણ્વન્તિ કિન્તુ સાંસારિકી ચિન્તા ધનભ્રાન્તિ ર્વિષયલોભશ્ચ એતે સર્વ્વે ઉપસ્થાય તાં કથાં ગ્રસન્તિ તતઃ મા વિફલા ભવતિ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ye janAH kathAM zRNvanti kintu sAMsArikI cintA dhanabhrAnti rviSayalobhazca ete sarvve upasthAya tAM kathAM grasanti tataH mA viphalA bhavati |
अपरं कण्टकानां मध्ये बीजान्युप्तानि तदर्थ एषः; केनचित् कथायां श्रुतायां सांसारिकचिन्ताभि र्भ्रान्तिभिश्च सा ग्रस्यते, तेन सा मा विफला भवति।
कुत्रचित् क्लेशे उपद्रवे वा समुपस्थिते तदैव विघ्नं प्राप्नुवन्ति तएव उप्तबीजपाषाणभूमिस्वरूपाः।
कियन्ति बीजानि कण्टकिवनमध्ये पतितानि ततः कण्टकानि संवृद्व्य तानि जग्रसुस्तानि न च फलितानि।
ये कथां श्रुत्वा यान्ति विषयचिन्तायां धनलोभेन एेहिकसुखे च मज्जन्त उपयुक्तफलानि न फलन्ति त एवोप्तबीजकण्टकिभूस्वरूपाः।