हा कोरासीन्, हा बैत्सैदे, युष्मन्मध्ये यद्यदाश्चर्य्यं कर्म्म कृतं यदि तत् सोरसीदोन्नगर अकारिष्यत, तर्हि पूर्व्वमेव तन्निवासिनः शाणवसने भस्मनि चोपविशन्तो मनांसि परावर्त्तिष्यन्त।
मार्क 3:8 - सत्यवेदः। Sanskrit NT in Devanagari ततो गालील्यिहूदा-यिरूशालम्-इदोम्-यर्दन्नदीपारस्थानेभ्यो लोकसमूहस्तस्य पश्चाद् गतः; तदन्यः सोरसीदनोः समीपवासिलोकसमूहश्च तस्य महाकर्म्मणां वार्त्तं श्रुत्वा तस्य सन्निधिमागतः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো গালীল্যিহূদা-যিৰূশালম্-ইদোম্-যৰ্দন্নদীপাৰস্থানেভ্যো লোকসমূহস্তস্য পশ্চাদ্ গতঃ; তদন্যঃ সোৰসীদনোঃ সমীপৱাসিলোকসমূহশ্চ তস্য মহাকৰ্ম্মণাং ৱাৰ্ত্তং শ্ৰুৎৱা তস্য সন্নিধিমাগতঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো গালীল্যিহূদা-যিরূশালম্-ইদোম্-যর্দন্নদীপারস্থানেভ্যো লোকসমূহস্তস্য পশ্চাদ্ গতঃ; তদন্যঃ সোরসীদনোঃ সমীপৱাসিলোকসমূহশ্চ তস্য মহাকর্ম্মণাং ৱার্ত্তং শ্রুৎৱা তস্য সন্নিধিমাগতঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ဂါလီလျိဟူဒါ-ယိရူၑာလမ်-ဣဒေါမ်-ယရ္ဒန္နဒီပါရသ္ထာနေဘျော လောကသမူဟသ္တသျ ပၑ္စာဒ် ဂတး; တဒနျး သောရသီဒနေား သမီပဝါသိလောကသမူဟၑ္စ တသျ မဟာကရ္မ္မဏာံ ဝါရ္တ္တံ ၑြုတွာ တသျ သန္နိဓိမာဂတး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO gAlIlyihUdA-yirUzAlam-idOm-yardannadIpArasthAnEbhyO lOkasamUhastasya pazcAd gataH; tadanyaH sOrasIdanOH samIpavAsilOkasamUhazca tasya mahAkarmmaNAM vArttaM zrutvA tasya sannidhimAgataH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો ગાલીલ્યિહૂદા-યિરૂશાલમ્-ઇદોમ્-યર્દન્નદીપારસ્થાનેભ્યો લોકસમૂહસ્તસ્ય પશ્ચાદ્ ગતઃ; તદન્યઃ સોરસીદનોઃ સમીપવાસિલોકસમૂહશ્ચ તસ્ય મહાકર્મ્મણાં વાર્ત્તં શ્રુત્વા તસ્ય સન્નિધિમાગતઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato gAlIlyihUdA-yirUzAlam-idom-yardannadIpArasthAnebhyo lokasamUhastasya pazcAd gataH; tadanyaH sorasIdanoH samIpavAsilokasamUhazca tasya mahAkarmmaNAM vArttaM zrutvA tasya sannidhimAgataH| |
हा कोरासीन्, हा बैत्सैदे, युष्मन्मध्ये यद्यदाश्चर्य्यं कर्म्म कृतं यदि तत् सोरसीदोन्नगर अकारिष्यत, तर्हि पूर्व्वमेव तन्निवासिनः शाणवसने भस्मनि चोपविशन्तो मनांसि परावर्त्तिष्यन्त।
एतेन गालील्-दिकापनि-यिरूशालम्-यिहूदीयदेशेभ्यो यर्द्दनः पाराञ्च बहवो मनुजास्तस्य पश्चाद् आगच्छन्।
अथ स उत्थाय तत्स्थानात् सोरसीदोन्पुरप्रदेशं जगाम तत्र किमपि निवेशनं प्रविश्य सर्व्वैरज्ञातः स्थातुं मतिञ्चक्रे किन्तु गुप्तः स्थातुं न शशाक।
पुनश्च स सोरसीदोन्पुरप्रदेशात् प्रस्थाय दिकापलिदेशस्य प्रान्तरभागेन गालील्जलधेः समीपं गतवान्।
ततः परं स तैः सह पर्व्वतादवरुह्य उपत्यकायां तस्थौ ततस्तस्य शिष्यसङ्घो यिहूदादेशाद् यिरूशालमश्च सोरः सीदोनश्च जलधे रोधसो जननिहाश्च एत्य तस्य कथाश्रवणार्थं रोगमुक्त्यर्थञ्च तस्य समीपे तस्थुः।