मार्क 3:6 - सत्यवेदः। Sanskrit NT in Devanagari अथ फिरूशिनः प्रस्थाय तं नाशयितुं हेरोदीयैः सह मन्त्रयितुमारेभिरे। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ ফিৰূশিনঃ প্ৰস্থায তং নাশযিতুং হেৰোদীযৈঃ সহ মন্ত্ৰযিতুমাৰেভিৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ ফিরূশিনঃ প্রস্থায তং নাশযিতুং হেরোদীযৈঃ সহ মন্ত্রযিতুমারেভিরে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ ဖိရူၑိနး ပြသ္ထာယ တံ နာၑယိတုံ ဟေရောဒီယဲး သဟ မန္တြယိတုမာရေဘိရေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha phirUzinaH prasthAya taM nAzayituM hErOdIyaiH saha mantrayitumArEbhirE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ ફિરૂશિનઃ પ્રસ્થાય તં નાશયિતું હેરોદીયૈઃ સહ મન્ત્રયિતુમારેભિરે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha phirUzinaH prasthAya taM nAzayituM herodIyaiH saha mantrayitumArebhire| |
हेरोदीयमनुजैः साकं निजशिष्यगणेन तं प्रति कथयामासुः, हे गुरो, भवान् सत्यः सत्यमीश्वरीयमार्गमुपदिशति, कमपि मानुषं नानुरुध्यते, कमपि नापेक्षते च, तद् वयं जानीमः।
अपरञ्च ते तस्य वाक्यदोषं धर्त्तां कतिपयान् फिरूशिनो हेरोदीयांश्च लोकान् तदन्तिकं प्रेषयामासुः।
तदानीं यीशुस्तान् आदिष्टवान् फिरूशिनां हेरोदश्च किण्वं प्रति सतर्काः सावधानाश्च भवत।
प्रधानयाजका अध्यायकाश्च यथा तं हन्तुं शक्नुवन्ति तथोपायाम् अचेष्टन्त किन्तु लोकेभ्यो बिभ्युः।
त्वं निजसेवकेन दायूदा वाक्यमिदम् उवचिथ, मनुष्या अन्यदेशीयाः कुर्व्वन्ति कलहं कुतः। लोकाः सर्व्वे किमर्थं वा चिन्तां कुर्व्वन्ति निष्फलां।