अनन्तरं स तं मानवं गदितवान्, करं प्रसारय; तेन करे प्रसारिते सोन्यकरवत् स्वस्थोऽभवत्।
मार्क 3:5 - सत्यवेदः। Sanskrit NT in Devanagari तदा स तेषामन्तःकरणानां काठिन्याद्धेतो र्दुःखितः क्रोधात् चर्तुिदशो दृष्टवान् तं मानुषं गदितवान् तं हस्तं विस्तारय, ततस्तेन हस्ते विस्तृते तद्धस्तोऽन्यहस्तवद् अरोगो जातः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স তেষামন্তঃকৰণানাং কাঠিন্যাদ্ধেতো ৰ্দুঃখিতঃ ক্ৰোধাৎ চৰ্তুिদশো দৃষ্টৱান্ তং মানুষং গদিতৱান্ তং হস্তং ৱিস্তাৰয, ততস্তেন হস্তে ৱিস্তৃতে তদ্ধস্তোঽন্যহস্তৱদ্ অৰোগো জাতঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স তেষামন্তঃকরণানাং কাঠিন্যাদ্ধেতো র্দুঃখিতঃ ক্রোধাৎ চর্তুिদশো দৃষ্টৱান্ তং মানুষং গদিতৱান্ তং হস্তং ৱিস্তারয, ততস্তেন হস্তে ৱিস্তৃতে তদ্ধস্তোঽন্যহস্তৱদ্ অরোগো জাতঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ တေၐာမန္တးကရဏာနာံ ကာဌိနျာဒ္ဓေတော ရ္ဒုးခိတး ကြောဓာတ် စရ္တုिဒၑော ဒၖၐ္ဋဝါန် တံ မာနုၐံ ဂဒိတဝါန် တံ ဟသ္တံ ဝိသ္တာရယ, တတသ္တေန ဟသ္တေ ဝိသ္တၖတေ တဒ္ဓသ္တော'နျဟသ္တဝဒ် အရောဂေါ ဇာတး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa tESAmantaHkaraNAnAM kAThinyAddhEtO rduHkhitaH krOdhAt cartuिdazO dRSTavAn taM mAnuSaM gaditavAn taM hastaM vistAraya, tatastEna hastE vistRtE taddhastO'nyahastavad arOgO jAtaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ તેષામન્તઃકરણાનાં કાઠિન્યાદ્ધેતો ર્દુઃખિતઃ ક્રોધાત્ ચર્તુिદશો દૃષ્ટવાન્ તં માનુષં ગદિતવાન્ તં હસ્તં વિસ્તારય, તતસ્તેન હસ્તે વિસ્તૃતે તદ્ધસ્તોઽન્યહસ્તવદ્ અરોગો જાતઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa teSAmantaHkaraNAnAM kAThinyAddheto rduHkhitaH krodhAt cartuिdazo dRSTavAn taM mAnuSaM gaditavAn taM hastaM vistAraya, tatastena haste vistRte taddhasto'nyahastavad arogo jAtaH| |
अनन्तरं स तं मानवं गदितवान्, करं प्रसारय; तेन करे प्रसारिते सोन्यकरवत् स्वस्थोऽभवत्।
ततः परं स तान् पप्रच्छ विश्रामवारे हितमहितं तथा हि प्राणरक्षा वा प्राणनाश एषां मध्ये किं करणीयं ? किन्तु ते निःशब्दास्तस्थुः।
तदा पभुः प्रत्युवाच रे कपटिनो युष्माकम् एकैको जनो विश्रामवारे स्वीयं स्वीयं वृषभं गर्दभं वा बन्धनान्मोचयित्वा जलं पाययितुं किं न नयति?
ततः स तान् दृष्ट्वा जगाद, यूयं याजकानां समीपे स्वान् दर्शयत, ततस्ते गच्छन्तो रोगात् परिष्कृताः।
पश्चात् चतुर्दिक्षु सर्व्वान् विलोक्य तं मानवं बभाषे, निजकरं प्रसारय; ततस्तेन तथा कृत इतरकरवत् तस्य हस्तः स्वस्थोभवत्।
पश्चात् तत्पङ्केन तस्यान्धस्य नेत्रे प्रलिप्य तमित्यादिशत् गत्वा शिलोहे ऽर्थात् प्रेरितनाम्नि सरसि स्नाहि। ततोन्धो गत्वा तत्रास्नात् ततः प्रन्नचक्षु र्भूत्वा व्याघुट्यागात्।
हे भ्रातरो युष्माकम् आत्माभिमानो यन्न जायते तदर्थं ममेदृशी वाञ्छा भवति यूयं एतन्निगूढतत्त्वम् अजानन्तो यन्न तिष्ठथ; वस्तुतो यावत्कालं सम्पूर्णरूपेण भिन्नदेशिनां संग्रहो न भविष्यति तावत्कालम् अंशत्वेन इस्रायेलीयलोकानाम् अन्धता स्थास्यति;
तेषां मनांसि कठिनीभूतानि यतस्तेषां पठनसमये स पुरातनो नियमस्तेनावरणेनाद्यापि प्रच्छन्नस्तिष्ठति।
यतस्ते स्वमनोमायाम् आचरन्त्यान्तरिकाज्ञानात् मानसिककाठिन्याच्च तिमिरावृतबुद्धय ईश्वरीयजीवनस्य बगीर्भूताश्च भवन्ति,
अपरं क्रोधे जाते पापं मा कुरुध्वम्, अशान्ते युष्माकं रोषेसूर्य्योऽस्तं न गच्छतु।
अपरञ्च यूयं मुक्तिदिनपर्य्यन्तम् ईश्वरस्य येन पवित्रेणात्मना मुद्रयाङ्किता अभवत तं शोकान्वितं मा कुरुत।
केभ्यो वा स चत्वारिंशद्वर्षाणि यावद् अक्रुध्यत्? पापं कुर्व्वतां येषां कुणपाः प्रान्तरे ऽपतन् किं तेभ्यो नहि?
इत्थं सिद्धीभूय निजाज्ञाग्राहिणां सर्व्वेषाम् अनन्तपरित्राणस्य कारणस्वरूपो ऽभवत्।
ते च गिरीन् शैलांश्च वदन्ति यूयम् अस्मदुपरि पतित्वा सिंहासनोपविष्टजनस्य दृष्टितो मेषशावकस्य कोपाच्चास्मान् गोपायत;