यीशुस्ता अवादीत्, मा बिभीत, यूयं गत्वा मम भ्रातृन् गालीलं यातुं वदत, तत्र ते मां द्रक्ष्यन्ति।
मार्क 3:34 - सत्यवेदः। Sanskrit NT in Devanagari पश्यतैते मम माता भ्रातरश्च। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্যতৈতে মম মাতা ভ্ৰাতৰশ্চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্যতৈতে মম মাতা ভ্রাতরশ্চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑျတဲတေ မမ မာတာ ဘြာတရၑ္စ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazyataitE mama mAtA bhrAtarazca| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્યતૈતે મમ માતા ભ્રાતરશ્ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazyataite mama mAtA bhrAtarazca| |
यीशुस्ता अवादीत्, मा बिभीत, यूयं गत्वा मम भ्रातृन् गालीलं यातुं वदत, तत्र ते मां द्रक्ष्यन्ति।
तदा स तान् प्रत्युवाच मम माता का भ्रातरो वा के? ततः परं स स्वमीपोपविष्टान् शिष्यान् प्रति अवलोकनं कृत्वा कथयामास
तदा यीशुरवदत् मां मा धर, इदानीं पितुः समीपे ऊर्द्ध्वगमनं न करोमि किन्तु यो मम युष्माकञ्च पिता मम युष्माकञ्चेश्वरस्तस्य निकट ऊर्द्ध्वगमनं कर्त्तुम् उद्यतोस्मि, इमां कथां त्वं गत्वा मम भ्रातृगणं ज्ञापय।
यत ईश्वरो बहुभ्रातृणां मध्ये स्वपुत्रं ज्येष्ठं कर्त्तुम् इच्छन् यान् पूर्व्वं लक्ष्यीकृतवान् तान् तस्य प्रतिमूर्त्याः सादृश्यप्राप्त्यर्थं न्ययुंक्त।