ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 3:30 - सत्यवेदः। Sanskrit NT in Devanagari

तस्यापवित्रभूतोऽस्ति तेषामेतत्कथाहेतोः स इत्थं कथितवान्।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তস্যাপৱিত্ৰভূতোঽস্তি তেষামেতৎকথাহেতোঃ স ইত্থং কথিতৱান্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তস্যাপৱিত্রভূতোঽস্তি তেষামেতৎকথাহেতোঃ স ইত্থং কথিতৱান্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တသျာပဝိတြဘူတော'သ္တိ တေၐာမေတတ္ကထာဟေတေား သ ဣတ္ထံ ကထိတဝါန်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tasyApavitrabhUtO'sti tESAmEtatkathAhEtOH sa itthaM kathitavAn|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તસ્યાપવિત્રભૂતોઽસ્તિ તેષામેતત્કથાહેતોઃ સ ઇત્થં કથિતવાન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tasyApavitrabhUto'sti teSAmetatkathAhetoH sa itthaM kathitavAn|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 3:30
4 अन्तरसन्दर्भाः  

अपरञ्च यिरूशालम आगता ये येऽध्यापकास्ते जगदुरयं पुरुषो भूतपत्याबिष्टस्तेन भूतपतिना भूतान् त्याजयति।


किन्तु यः कश्चित् पवित्रमात्मानं निन्दति तस्यापराधस्य क्षमा कदापि न भविष्यति सोनन्तदण्डस्यार्हो भविष्यति।


अथ तस्य माता भ्रातृगणश्चागत्य बहिस्तिष्ठनतो लोकान् प्रेष्य तमाहूतवन्तः।


ततो बहवो व्याहरन् एष भूतग्रस्त उन्मत्तश्च, कुत एतस्य कथां शृणुथ?