मार्क 3:29 - सत्यवेदः। Sanskrit NT in Devanagari किन्तु यः कश्चित् पवित्रमात्मानं निन्दति तस्यापराधस्य क्षमा कदापि न भविष्यति सोनन्तदण्डस्यार्हो भविष्यति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু যঃ কশ্চিৎ পৱিত্ৰমাত্মানং নিন্দতি তস্যাপৰাধস্য ক্ষমা কদাপি ন ভৱিষ্যতি সোনন্তদণ্ডস্যাৰ্হো ভৱিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু যঃ কশ্চিৎ পৱিত্রমাত্মানং নিন্দতি তস্যাপরাধস্য ক্ষমা কদাপি ন ভৱিষ্যতি সোনন্তদণ্ডস্যার্হো ভৱিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ယး ကၑ္စိတ် ပဝိတြမာတ္မာနံ နိန္ဒတိ တသျာပရာဓသျ က္ၐမာ ကဒါပိ န ဘဝိၐျတိ သောနန္တဒဏ္ဍသျာရှော ဘဝိၐျတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu yaH kazcit pavitramAtmAnaM nindati tasyAparAdhasya kSamA kadApi na bhaviSyati sOnantadaNPasyArhO bhaviSyati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ યઃ કશ્ચિત્ પવિત્રમાત્માનં નિન્દતિ તસ્યાપરાધસ્ય ક્ષમા કદાપિ ન ભવિષ્યતિ સોનન્તદણ્ડસ્યાર્હો ભવિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu yaH kazcit pavitramAtmAnaM nindati tasyAparAdhasya kSamA kadApi na bhaviSyati sonantadaNDasyArho bhaviSyati| |
विधवानां सर्व्वस्वं ग्रसित्वा छलाद् दीर्घकालं प्रार्थयन्ते तेभ्य उपाध्यायेभ्यः सावधाना भवत; तेऽधिकतरान् दण्डान् प्राप्स्यन्ति।
अन्यच्च यः कश्चिन् मनुजसुतस्य निन्दाभावेन काञ्चित् कथां कथयति तस्य तत्पापस्य मोचनं भविष्यति किन्तु यदि कश्चित् पवित्रम् आत्मानं निन्दति तर्हि तस्य तत्पापस्य मोचनं न भविष्यति।
स्वकीयलज्जाफेणोद्वमकाः प्रचण्डाः सामुद्रतरङ्गाः सदाकालं यावत् घोरतिमिरभागीनि भ्रमणकारीणि नक्षत्राणि च भवन्ति।
अपरं सिदोमम् अमोरा तन्निकटस्थनगराणि चैतेषां निवासिनस्तत्समरूपं व्यभिचारं कृतवन्तो विषममैथुनस्य चेष्टया विपथं गतवन्तश्च तस्मात् तान्यपि दृष्टान्तस्वरूपाणि भूत्वा सदातनवह्निना दण्डं भुञ्जते।