ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 3:24 - सत्यवेदः। Sanskrit NT in Devanagari

किञ्चन राज्यं यदि स्वविरोधेन पृथग् भवति तर्हि तद् राज्यं स्थिरं स्थातुं न शक्नोति।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কিঞ্চন ৰাজ্যং যদি স্ৱৱিৰোধেন পৃথগ্ ভৱতি তৰ্হি তদ্ ৰাজ্যং স্থিৰং স্থাতুং ন শক্নোতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কিঞ্চন রাজ্যং যদি স্ৱৱিরোধেন পৃথগ্ ভৱতি তর্হি তদ্ রাজ্যং স্থিরং স্থাতুং ন শক্নোতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကိဉ္စန ရာဇျံ ယဒိ သွဝိရောဓေန ပၖထဂ် ဘဝတိ တရှိ တဒ် ရာဇျံ သ္ထိရံ သ္ထာတုံ န ၑက္နောတိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kinjcana rAjyaM yadi svavirOdhEna pRthag bhavati tarhi tad rAjyaM sthiraM sthAtuM na zaknOti|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કિઞ્ચન રાજ્યં યદિ સ્વવિરોધેન પૃથગ્ ભવતિ તર્હિ તદ્ રાજ્યં સ્થિરં સ્થાતું ન શક્નોતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kiJcana rAjyaM yadi svavirodhena pRthag bhavati tarhi tad rAjyaM sthiraM sthAtuM na zaknoti|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 3:24
15 अन्तरसन्दर्भाः  

तदानीं यीशुस्तेषाम् इति मानसं विज्ञाय तान् अवदत् किञ्चन राज्यं यदि स्वविपक्षाद् भिद्यते, तर्हि तत् उच्छिद्यते; यच्च किञ्चन नगरं वा गृहं स्वविपक्षाद् विभिद्यते, तत् स्थातुं न शक्नोति।


ततस्तानाहूय यीशु र्दृष्टान्तैः कथां कथितवान् शैतान् कथं शैतानं त्याजयितुं शक्नोति?


तथा कस्यापि परिवारो यदि परस्परं विरोधी भवति तर्हि सोपि परिवारः स्थिरं स्थातुं न शक्नोति।


हे पितस्तेषां सर्व्वेषाम् एकत्वं भवतु तव यथा मयि मम च यथा त्वय्येकत्वं तथा तेषामप्यावयोरेकत्वं भवतु तेन त्वं मां प्रेरितवान् इति जगतो लोकाः प्रतियन्तु।