मार्क 3:19 - सत्यवेदः। Sanskrit NT in Devanagari स शिमोने पितर इत्युपनाम ददौ याकूब्योहन्भ्यां च बिनेरिगिश् अर्थतो मेघनादपुत्रावित्युपनाम ददौ। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স শিমোনে পিতৰ ইত্যুপনাম দদৌ যাকূব্যোহন্ভ্যাং চ বিনেৰিগিশ্ অৰ্থতো মেঘনাদপুত্ৰাৱিত্যুপনাম দদৌ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স শিমোনে পিতর ইত্যুপনাম দদৌ যাকূব্যোহন্ভ্যাং চ বিনেরিগিশ্ অর্থতো মেঘনাদপুত্রাৱিত্যুপনাম দদৌ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ ၑိမောနေ ပိတရ ဣတျုပနာမ ဒဒေါ် ယာကူဗျောဟန္ဘျာံ စ ဗိနေရိဂိၑ် အရ္ထတော မေဃနာဒပုတြာဝိတျုပနာမ ဒဒေါ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa zimOnE pitara ityupanAma dadau yAkUbyOhanbhyAM ca binErigiz arthatO mEghanAdaputrAvityupanAma dadau| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ શિમોને પિતર ઇત્યુપનામ દદૌ યાકૂબ્યોહન્ભ્યાં ચ બિનેરિગિશ્ અર્થતો મેઘનાદપુત્રાવિત્યુપનામ દદૌ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa zimone pitara ityupanAma dadau yAkUbyohanbhyAM ca binerigiz arthato meghanAdaputrAvityupanAma dadau| |
एतत्कथाकथनकाले द्वादशशिष्याणामेको यिहूदानामको मुख्ययाजकलोकप्राचीनैः प्रहितान् असिधारियष्टिधारिणो मनुजान् गृहीत्वा तत्समीपमुपतस्थौ।
मथी थोमा च आल्फीयपुत्रो याकूब् थद्दीयः किनानीयः शिमोन् यस्तं परहस्तेष्वर्पयिष्यति स ईष्करियोतीययिहूदाश्च।
अनन्तरं ते निवेशनं गताः, किन्तु तत्रापि पुनर्महान् जनसमागमो ऽभवत् तस्मात्ते भोक्तुमप्यवकाशं न प्राप्ताः।
अथ यीशुः कफर्नाहूम्पुरमागत्य मध्येगृहञ्चेत्य तानपृच्छद् वर्त्ममध्ये यूयमन्योन्यं किं विवदध्वे स्म?
पिता तस्य हस्ते सर्व्वं समर्पितवान् स्वयम् ईश्वरस्य समीपाद् आगच्छद् ईश्वरस्य समीपं यास्यति च, सर्व्वाण्येतानि ज्ञात्वा रजन्यां भोजने सम्पूर्णे सति,
किन्तु युष्माकं मध्ये केचन अविश्वासिनः सन्ति के के न विश्वसन्ति को वा तं परकरेषु समर्पयिष्यति तान् यीशुराप्रथमाद् वेत्ति।
इमां कथं स शिमोनः पुत्रम् ईष्करीयोतीयं यिहूदाम् उद्दिश्य कथितवान् यतो द्वादशानां मध्ये गणितः स तं परकरेषु समर्पयिष्यति।