ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 3:15 - सत्यवेदः। Sanskrit NT in Devanagari

सर्व्वप्रकारव्याधीनां शमनकरणाय प्रभावं प्राप्तुं भूतान् त्याजयितुञ्च नियुक्तवान्।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

সৰ্ৱ্ৱপ্ৰকাৰৱ্যাধীনাং শমনকৰণায প্ৰভাৱং প্ৰাপ্তুং ভূতান্ ত্যাজযিতুঞ্চ নিযুক্তৱান্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

সর্ৱ্ৱপ্রকারৱ্যাধীনাং শমনকরণায প্রভাৱং প্রাপ্তুং ভূতান্ ত্যাজযিতুঞ্চ নিযুক্তৱান্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သရွွပြကာရဝျာဓီနာံ ၑမနကရဏာယ ပြဘာဝံ ပြာပ္တုံ ဘူတာန် တျာဇယိတုဉ္စ နိယုက္တဝါန်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

sarvvaprakAravyAdhInAM zamanakaraNAya prabhAvaM prAptuM bhUtAn tyAjayitunjca niyuktavAn|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સર્વ્વપ્રકારવ્યાધીનાં શમનકરણાય પ્રભાવં પ્રાપ્તું ભૂતાન્ ત્યાજયિતુઞ્ચ નિયુક્તવાન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

sarvvaprakAravyAdhInAM zamanakaraNAya prabhAvaM prAptuM bhUtAn tyAjayituJca niyuktavAn|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 3:15
3 अन्तरसन्दर्भाः  

तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।


तदा स द्वादशजनान् स्वेन सह स्थातुं सुसंवादप्रचाराय प्रेरिता भवितुं


तेषां नामानीमानि, शिमोन् सिवदिपुत्रो