तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
मार्क 3:15 - सत्यवेदः। Sanskrit NT in Devanagari सर्व्वप्रकारव्याधीनां शमनकरणाय प्रभावं प्राप्तुं भूतान् त्याजयितुञ्च नियुक्तवान्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script সৰ্ৱ্ৱপ্ৰকাৰৱ্যাধীনাং শমনকৰণায প্ৰভাৱং প্ৰাপ্তুং ভূতান্ ত্যাজযিতুঞ্চ নিযুক্তৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script সর্ৱ্ৱপ্রকারৱ্যাধীনাং শমনকরণায প্রভাৱং প্রাপ্তুং ভূতান্ ত্যাজযিতুঞ্চ নিযুক্তৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သရွွပြကာရဝျာဓီနာံ ၑမနကရဏာယ ပြဘာဝံ ပြာပ္တုံ ဘူတာန် တျာဇယိတုဉ္စ နိယုက္တဝါန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script sarvvaprakAravyAdhInAM zamanakaraNAya prabhAvaM prAptuM bhUtAn tyAjayitunjca niyuktavAn| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સર્વ્વપ્રકારવ્યાધીનાં શમનકરણાય પ્રભાવં પ્રાપ્તું ભૂતાન્ ત્યાજયિતુઞ્ચ નિયુક્તવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sarvvaprakAravyAdhInAM zamanakaraNAya prabhAvaM prAptuM bhUtAn tyAjayituJca niyuktavAn| |
तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।