ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 2:6 - सत्यवेदः। Sanskrit NT in Devanagari

तदा कियन्तोऽध्यापकास्तत्रोपविशन्तो मनोभि र्वितर्कयाञ्चक्रुः, एष मनुष्य एतादृशीमीश्वरनिन्दां कथां कुतः कथयति?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা কিযন্তোঽধ্যাপকাস্তত্ৰোপৱিশন্তো মনোভি ৰ্ৱিতৰ্কযাঞ্চক্ৰুঃ, এষ মনুষ্য এতাদৃশীমীশ্ৱৰনিন্দাং কথাং কুতঃ কথযতি?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা কিযন্তোঽধ্যাপকাস্তত্রোপৱিশন্তো মনোভি র্ৱিতর্কযাঞ্চক্রুঃ, এষ মনুষ্য এতাদৃশীমীশ্ৱরনিন্দাং কথাং কুতঃ কথযতি?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ကိယန္တော'ဓျာပကာသ္တတြောပဝိၑန္တော မနောဘိ ရွိတရ္ကယာဉ္စကြုး, ဧၐ မနုၐျ ဧတာဒၖၑီမီၑွရနိန္ဒာံ ကထာံ ကုတး ကထယတိ?

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA kiyantO'dhyApakAstatrOpavizantO manObhi rvitarkayAnjcakruH, ESa manuSya EtAdRzImIzvaranindAM kathAM kutaH kathayati?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા કિયન્તોઽધ્યાપકાસ્તત્રોપવિશન્તો મનોભિ ર્વિતર્કયાઞ્ચક્રુઃ, એષ મનુષ્ય એતાદૃશીમીશ્વરનિન્દાં કથાં કુતઃ કથયતિ?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA kiyanto'dhyApakAstatropavizanto manobhi rvitarkayAJcakruH, eSa manuSya etAdRzImIzvaranindAM kathAM kutaH kathayati?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 2:6
6 अन्तरसन्दर्भाः  

ततो यीशुस्तेषां विश्वासं दृष्ट्वा तं पक्षाघातिनं बभाषे हे वत्स तव पापानां मार्जनं भवतु।


ईश्वरं विना पापानि मार्ष्टुं कस्य सामर्थ्यम् आस्ते?


तद् बुद्व्वा यीशुस्तेभ्योऽकथयत् युष्माकं स्थाने पूपाभावात् कुत इत्थं वितर्कयथ? यूयं किमद्यापि किमपि न जानीथ? बोद्धुञ्च न शक्नुथ? यावदद्य किं युष्माकं मनांसि कठिनानि सन्ति?


तैश्च वयं वितर्कान् ईश्वरीयतत्त्वज्ञानस्य प्रतिबन्धिकां सर्व्वां चित्तसमुन्नतिञ्च निपातयामः सर्व्वसङ्कल्पञ्च बन्दिनं कृत्वा ख्रीष्टस्याज्ञाग्राहिणं कुर्म्मः,