ततो यीशुस्तेषां विश्वासं दृष्ट्वा तं पक्षाघातिनं बभाषे हे वत्स तव पापानां मार्जनं भवतु।
मार्क 2:6 - सत्यवेदः। Sanskrit NT in Devanagari तदा कियन्तोऽध्यापकास्तत्रोपविशन्तो मनोभि र्वितर्कयाञ्चक्रुः, एष मनुष्य एतादृशीमीश्वरनिन्दां कथां कुतः कथयति? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা কিযন্তোঽধ্যাপকাস্তত্ৰোপৱিশন্তো মনোভি ৰ্ৱিতৰ্কযাঞ্চক্ৰুঃ, এষ মনুষ্য এতাদৃশীমীশ্ৱৰনিন্দাং কথাং কুতঃ কথযতি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা কিযন্তোঽধ্যাপকাস্তত্রোপৱিশন্তো মনোভি র্ৱিতর্কযাঞ্চক্রুঃ, এষ মনুষ্য এতাদৃশীমীশ্ৱরনিন্দাং কথাং কুতঃ কথযতি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ကိယန္တော'ဓျာပကာသ္တတြောပဝိၑန္တော မနောဘိ ရွိတရ္ကယာဉ္စကြုး, ဧၐ မနုၐျ ဧတာဒၖၑီမီၑွရနိန္ဒာံ ကထာံ ကုတး ကထယတိ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA kiyantO'dhyApakAstatrOpavizantO manObhi rvitarkayAnjcakruH, ESa manuSya EtAdRzImIzvaranindAM kathAM kutaH kathayati? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા કિયન્તોઽધ્યાપકાસ્તત્રોપવિશન્તો મનોભિ ર્વિતર્કયાઞ્ચક્રુઃ, એષ મનુષ્ય એતાદૃશીમીશ્વરનિન્દાં કથાં કુતઃ કથયતિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA kiyanto'dhyApakAstatropavizanto manobhi rvitarkayAJcakruH, eSa manuSya etAdRzImIzvaranindAM kathAM kutaH kathayati? |
ततो यीशुस्तेषां विश्वासं दृष्ट्वा तं पक्षाघातिनं बभाषे हे वत्स तव पापानां मार्जनं भवतु।
तद् बुद्व्वा यीशुस्तेभ्योऽकथयत् युष्माकं स्थाने पूपाभावात् कुत इत्थं वितर्कयथ? यूयं किमद्यापि किमपि न जानीथ? बोद्धुञ्च न शक्नुथ? यावदद्य किं युष्माकं मनांसि कठिनानि सन्ति?
तैश्च वयं वितर्कान् ईश्वरीयतत्त्वज्ञानस्य प्रतिबन्धिकां सर्व्वां चित्तसमुन्नतिञ्च निपातयामः सर्व्वसङ्कल्पञ्च बन्दिनं कृत्वा ख्रीष्टस्याज्ञाग्राहिणं कुर्म्मः,