मार्क 2:28 - सत्यवेदः। Sanskrit NT in Devanagari मनुष्यपुत्रो विश्रामवारस्यापि प्रभुरास्ते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মনুষ্যপুত্ৰো ৱিশ্ৰামৱাৰস্যাপি প্ৰভুৰাস্তে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মনুষ্যপুত্রো ৱিশ্রামৱারস্যাপি প্রভুরাস্তে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မနုၐျပုတြော ဝိၑြာမဝါရသျာပိ ပြဘုရာသ္တေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script manuSyaputrO vizrAmavArasyApi prabhurAstE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મનુષ્યપુત્રો વિશ્રામવારસ્યાપિ પ્રભુરાસ્તે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script manuSyaputro vizrAmavArasyApi prabhurAste| |
सोऽपरमपि जगाद, विश्रामवारो मनुष्यार्थमेव निरूपितोऽस्ति किन्तु मनुष्यो विश्रामवारार्थं नैव।
ततः परं स तान् पप्रच्छ विश्रामवारे हितमहितं तथा हि प्राणरक्षा वा प्राणनाश एषां मध्ये किं करणीयं ? किन्तु ते निःशब्दास्तस्थुः।
स पुमान् ईश्वरान्न यतः स विश्रामवारं न मन्यते। ततोन्ये केचित् प्रत्यवदन् पापी पुमान् किम् एतादृशम् आश्चर्य्यं कर्म्म कर्त्तुं शक्नोति?
सर्व्वाणि तस्य चरणयोरधो निहितवान् या समितिस्तस्य शरीरं सर्व्वत्र सर्व्वेषां पूरयितुः पूरकञ्च भवति तं तस्या मूर्द्धानं कृत्वा