अन्यञ्च पुरातनकुत्वां कोपि नवानगोस्तनीरसं न निदधाति, यस्मात् तथा कृते कुतू र्विदीर्य्यते तेन गोस्तनीरसः पतति कुतूश्च नश्यति; तस्मात् नवीनायां कुत्वां नवीनो गोस्तनीरसः स्थाप्यते, तेन द्वयोरवनं भवति।
मार्क 2:22 - सत्यवेदः। Sanskrit NT in Devanagari कोपि जनः पुरातनकुतूषु नूतनं द्राक्षारसं न स्थापयति, यतो नूतनद्राक्षारसस्य तेजसा ताः कुत्वो विदीर्य्यन्ते ततो द्राक्षारसश्च पतति कुत्वश्च नश्यन्ति, अतएव नूतनद्राक्षारसो नूतनकुतूषु स्थापनीयः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কোপি জনঃ পুৰাতনকুতূষু নূতনং দ্ৰাক্ষাৰসং ন স্থাপযতি, যতো নূতনদ্ৰাক্ষাৰসস্য তেজসা তাঃ কুৎৱো ৱিদীৰ্য্যন্তে ততো দ্ৰাক্ষাৰসশ্চ পততি কুৎৱশ্চ নশ্যন্তি, অতএৱ নূতনদ্ৰাক্ষাৰসো নূতনকুতূষু স্থাপনীযঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কোপি জনঃ পুরাতনকুতূষু নূতনং দ্রাক্ষারসং ন স্থাপযতি, যতো নূতনদ্রাক্ষারসস্য তেজসা তাঃ কুৎৱো ৱিদীর্য্যন্তে ততো দ্রাক্ষারসশ্চ পততি কুৎৱশ্চ নশ্যন্তি, অতএৱ নূতনদ্রাক্ষারসো নূতনকুতূষু স্থাপনীযঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကောပိ ဇနး ပုရာတနကုတူၐု နူတနံ ဒြာက္ၐာရသံ န သ္ထာပယတိ, ယတော နူတနဒြာက္ၐာရသသျ တေဇသာ တား ကုတွော ဝိဒီရျျန္တေ တတော ဒြာက္ၐာရသၑ္စ ပတတိ ကုတွၑ္စ နၑျန္တိ, အတဧဝ နူတနဒြာက္ၐာရသော နူတနကုတူၐု သ္ထာပနီယး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kOpi janaH purAtanakutUSu nUtanaM drAkSArasaM na sthApayati, yatO nUtanadrAkSArasasya tEjasA tAH kutvO vidIryyantE tatO drAkSArasazca patati kutvazca nazyanti, ataEva nUtanadrAkSArasO nUtanakutUSu sthApanIyaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કોપિ જનઃ પુરાતનકુતૂષુ નૂતનં દ્રાક્ષારસં ન સ્થાપયતિ, યતો નૂતનદ્રાક્ષારસસ્ય તેજસા તાઃ કુત્વો વિદીર્ય્યન્તે તતો દ્રાક્ષારસશ્ચ પતતિ કુત્વશ્ચ નશ્યન્તિ, અતએવ નૂતનદ્રાક્ષારસો નૂતનકુતૂષુ સ્થાપનીયઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kopi janaH purAtanakutUSu nUtanaM drAkSArasaM na sthApayati, yato nUtanadrAkSArasasya tejasA tAH kutvo vidIryyante tato drAkSArasazca patati kutvazca nazyanti, ataeva nUtanadrAkSAraso nUtanakutUSu sthApanIyaH| |
अन्यञ्च पुरातनकुत्वां कोपि नवानगोस्तनीरसं न निदधाति, यस्मात् तथा कृते कुतू र्विदीर्य्यते तेन गोस्तनीरसः पतति कुतूश्च नश्यति; तस्मात् नवीनायां कुत्वां नवीनो गोस्तनीरसः स्थाप्यते, तेन द्वयोरवनं भवति।
कोपि जनः पुरातनवस्त्रे नूतनवस्त्रं न सीव्यति, यतो नूतनवस्त्रेण सह सेवने कृते जीर्णं वस्त्रं छिद्यते तस्मात् पुन र्महत् छिद्रं जायते।
तदनन्तरं यीशु र्यदा विश्रामवारे शस्यक्षेत्रेण गच्छति तदा तस्य शिष्या गच्छन्तः शस्यमञ्जरीश्छेत्तुं प्रवृत्ताः।