ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 2:21 - सत्यवेदः। Sanskrit NT in Devanagari

कोपि जनः पुरातनवस्त्रे नूतनवस्त्रं न सीव्यति, यतो नूतनवस्त्रेण सह सेवने कृते जीर्णं वस्त्रं छिद्यते तस्मात् पुन र्महत् छिद्रं जायते।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কোপি জনঃ পুৰাতনৱস্ত্ৰে নূতনৱস্ত্ৰং ন সীৱ্যতি, যতো নূতনৱস্ত্ৰেণ সহ সেৱনে কৃতে জীৰ্ণং ৱস্ত্ৰং ছিদ্যতে তস্মাৎ পুন ৰ্মহৎ ছিদ্ৰং জাযতে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কোপি জনঃ পুরাতনৱস্ত্রে নূতনৱস্ত্রং ন সীৱ্যতি, যতো নূতনৱস্ত্রেণ সহ সেৱনে কৃতে জীর্ণং ৱস্ত্রং ছিদ্যতে তস্মাৎ পুন র্মহৎ ছিদ্রং জাযতে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကောပိ ဇနး ပုရာတနဝသ္တြေ နူတနဝသ္တြံ န သီဝျတိ, ယတော နူတနဝသ္တြေဏ သဟ သေဝနေ ကၖတေ ဇီရ္ဏံ ဝသ္တြံ ဆိဒျတေ တသ္မာတ် ပုန ရ္မဟတ် ဆိဒြံ ဇာယတေ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kOpi janaH purAtanavastrE nUtanavastraM na sIvyati, yatO nUtanavastrENa saha sEvanE kRtE jIrNaM vastraM chidyatE tasmAt puna rmahat chidraM jAyatE|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કોપિ જનઃ પુરાતનવસ્ત્રે નૂતનવસ્ત્રં ન સીવ્યતિ, યતો નૂતનવસ્ત્રેણ સહ સેવને કૃતે જીર્ણં વસ્ત્રં છિદ્યતે તસ્માત્ પુન ર્મહત્ છિદ્રં જાયતે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kopi janaH purAtanavastre nUtanavastraM na sIvyati, yato nUtanavastreNa saha sevane kRte jIrNaM vastraM chidyate tasmAt puna rmahat chidraM jAyate|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 2:21
7 अन्तरसन्दर्भाः  

पुरातनवसने कोपि नवीनवस्त्रं न योजयति, यस्मात् तेन योजितेन पुरातनवसनं छिनत्ति तच्छिद्रञ्च बहुकुत्सितं दृश्यते।


यस्मिन् काले तेभ्यः सकाशाद् वरो नेष्यते स काल आगच्छति, तस्मिन् काले ते जना उपवत्स्यन्ति।


कोपि जनः पुरातनकुतूषु नूतनं द्राक्षारसं न स्थापयति, यतो नूतनद्राक्षारसस्य तेजसा ताः कुत्वो विदीर्य्यन्ते ततो द्राक्षारसश्च पतति कुत्वश्च नश्यन्ति, अतएव नूतनद्राक्षारसो नूतनकुतूषु स्थापनीयः।


सोपरमपि दृष्टान्तं कथयाम्बभूव पुरातनवस्त्रे कोपि नुतनवस्त्रं न सीव्यति यतस्तेन सेवनेन जीर्णवस्त्रं छिद्यते, नूतनपुरातनवस्त्रयो र्मेलञ्च न भवति।


मानुषिकपरीक्षातिरिक्ता कापि परीक्षा युष्मान् नाक्रामत्, ईश्वरश्च विश्वास्यः सोऽतिशक्त्यां परीक्षायां पतनात् युष्मान् रक्षिष्यति, परीक्षा च यद् युष्माभिः सोढुं शक्यते तदर्थं तया सह निस्तारस्य पन्थानं निरूपयिष्यति।