मार्क 2:17 - सत्यवेदः। Sanskrit NT in Devanagari तद्वाक्यं श्रुत्वा यीशुः प्रत्युवाच,अरोगिलोकानां चिकित्सकेन प्रयोजनं नास्ति, किन्तु रोगिणामेव; अहं धार्म्मिकानाह्वातुं नागतः किन्तु मनो व्यावर्त्तयितुं पापिन एव। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদ্ৱাক্যং শ্ৰুৎৱা যীশুঃ প্ৰত্যুৱাচ,অৰোগিলোকানাং চিকিৎসকেন প্ৰযোজনং নাস্তি, কিন্তু ৰোগিণামেৱ; অহং ধাৰ্ম্মিকানাহ্ৱাতুং নাগতঃ কিন্তু মনো ৱ্যাৱৰ্ত্তযিতুং পাপিন এৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদ্ৱাক্যং শ্রুৎৱা যীশুঃ প্রত্যুৱাচ,অরোগিলোকানাং চিকিৎসকেন প্রযোজনং নাস্তি, কিন্তু রোগিণামেৱ; অহং ধার্ম্মিকানাহ্ৱাতুং নাগতঃ কিন্তু মনো ৱ্যাৱর্ত্তযিতুং পাপিন এৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒွါကျံ ၑြုတွာ ယီၑုး ပြတျုဝါစ,အရောဂိလောကာနာံ စိကိတ္သကေန ပြယောဇနံ နာသ္တိ, ကိန္တု ရောဂိဏာမေဝ; အဟံ ဓာရ္မ္မိကာနာဟွာတုံ နာဂတး ကိန္တု မနော ဝျာဝရ္တ္တယိတုံ ပါပိန ဧဝ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadvAkyaM zrutvA yIzuH pratyuvAca,arOgilOkAnAM cikitsakEna prayOjanaM nAsti, kintu rOgiNAmEva; ahaM dhArmmikAnAhvAtuM nAgataH kintu manO vyAvarttayituM pApina Eva| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદ્વાક્યં શ્રુત્વા યીશુઃ પ્રત્યુવાચ,અરોગિલોકાનાં ચિકિત્સકેન પ્રયોજનં નાસ્તિ, કિન્તુ રોગિણામેવ; અહં ધાર્મ્મિકાનાહ્વાતું નાગતઃ કિન્તુ મનો વ્યાવર્ત્તયિતું પાપિન એવ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadvAkyaM zrutvA yIzuH pratyuvAca,arogilokAnAM cikitsakena prayojanaM nAsti, kintu rogiNAmeva; ahaM dhArmmikAnAhvAtuM nAgataH kintu mano vyAvarttayituM pApina eva| |
तद्वदहं युष्मान् व्याहरामि, एकेन पापिना मनसि परिवर्त्तिते, ईश्वरस्य दूतानां मध्येप्यानन्दो जायते।
ततः स पितरं प्रत्युवाच, पश्य तव काञ्चिदप्याज्ञां न विलंघ्य बहून् वत्सरान् अहं त्वां सेवे तथापि मित्रैः सार्द्धम् उत्सवं कर्त्तुं कदापि छागमेकमपि मह्यं नाददाः;
तद्वदहं युष्मान् वदामि, येषां मनःपरावर्त्तनस्य प्रयोजनं नास्ति, तादृशैकोनशतधार्म्मिककारणाद् य आनन्दस्तस्माद् एकस्य मनःपरिवर्त्तिनः पापिनः कारणात् स्वर्गे ऽधिकानन्दो जायते।
ततः स उवाच, यूयं मनुष्याणां निकटे स्वान् निर्दोषान् दर्शयथ किन्तु युष्माकम् अन्तःकरणानीश्वरो जानाति, यत् मनुष्याणाम् अति प्रशंस्यं तद् ईश्वरस्य घृण्यं।
ते व्याहरन् त्वं पापाद् अजायथाः किमस्मान् त्वं शिक्षयसि? पश्चात्ते तं बहिरकुर्व्वन्।
प्रथमतो दम्मेषक्नगरे ततो यिरूशालमि सर्व्वस्मिन् यिहूदीयदेशे अन्येषु देशेषु च येेन लोका मतिं परावर्त्त्य ईश्वरं प्रति परावर्त्तयन्ते, मनःपरावर्त्तनयोग्यानि कर्म्माणि च कुर्व्वन्ति तादृशम् उपदेशं प्रचारितवान्।
यतः स यथास्मान् सर्व्वस्माद् अधर्म्मात् मोचयित्वा निजाधिकारस्वरूपं सत्कर्म्मसूत्सुकम् एकं प्रजावर्गं पावयेत् तदर्थम् अस्माकं कृते आत्मदानं कृतवान्।