ततः परं विश्रामवारस्य शेषे सप्ताहप्रथमदिनस्य प्रभोते जाते मग्दलीनी मरियम् अन्यमरियम् च श्मशानं द्रष्टुमागता।
मार्क 16:2 - सत्यवेदः। Sanskrit NT in Devanagari सप्ताहप्रथमदिनेऽतिप्रत्यूषे सूर्य्योदयकाले श्मशानमुपगताः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script সপ্তাহপ্ৰথমদিনেঽতিপ্ৰত্যূষে সূৰ্য্যোদযকালে শ্মশানমুপগতাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script সপ্তাহপ্রথমদিনেঽতিপ্রত্যূষে সূর্য্যোদযকালে শ্মশানমুপগতাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သပ္တာဟပြထမဒိနေ'တိပြတျူၐေ သူရျျောဒယကာလေ ၑ္မၑာနမုပဂတား၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script saptAhaprathamadinE'tipratyUSE sUryyOdayakAlE zmazAnamupagatAH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સપ્તાહપ્રથમદિનેઽતિપ્રત્યૂષે સૂર્ય્યોદયકાલે શ્મશાનમુપગતાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script saptAhaprathamadine'tipratyUSe sUryyodayakAle zmazAnamupagatAH| |
ततः परं विश्रामवारस्य शेषे सप्ताहप्रथमदिनस्य प्रभोते जाते मग्दलीनी मरियम् अन्यमरियम् च श्मशानं द्रष्टुमागता।
अथ विश्रामवारे गते मग्दलीनी मरियम् याकूबमाता मरियम् शालोमी चेमास्तं मर्द्दयितुं सुगन्धिद्रव्याणि क्रीत्वा
अथ सप्ताहप्रथमदिनेऽतिप्रत्यूषे ता योषितः सम्पादितं सुगन्धिद्रव्यं गृहीत्वा तदन्याभिः कियतीभिः स्त्रीभिः सह श्मशानं ययुः।
अनन्तरं सप्ताहस्य प्रथमदिने ऽतिप्रत्यूषे ऽन्धकारे तिष्ठति मग्दलीनी मरियम् तस्य श्मशानस्य निकटं गत्वा श्मशानस्य मुखात् प्रस्तरमपसारितम् अपश्यत्।