तद्विनम् आसादनदिनं तस्मात् परेऽहनि विश्रामवारे देहा यथा क्रुशोपरि न तिष्ठन्ति, यतः स विश्रामवारो महादिनमासीत्, तस्माद् यिहूदीयाः पीलातनिकटं गत्वा तेषां पादभञ्जनस्य स्थानान्तरनयनस्य चानुमतिं प्रार्थयन्त।
मार्क 15:42 - सत्यवेदः। Sanskrit NT in Devanagari अथासादनदिनस्यार्थाद् विश्रामवारात् पूर्व्वदिनस्य सायंकाल आगत अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথাসাদনদিনস্যাৰ্থাদ্ ৱিশ্ৰামৱাৰাৎ পূৰ্ৱ্ৱদিনস্য সাযংকাল আগত সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথাসাদনদিনস্যার্থাদ্ ৱিশ্রামৱারাৎ পূর্ৱ্ৱদিনস্য সাযংকাল আগত သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထာသာဒနဒိနသျာရ္ထာဒ် ဝိၑြာမဝါရာတ် ပူရွွဒိနသျ သာယံကာလ အာဂတ satyavEdaH| Sanskrit Bible (NT) in Cologne Script athAsAdanadinasyArthAd vizrAmavArAt pUrvvadinasya sAyaMkAla Agata સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથાસાદનદિનસ્યાર્થાદ્ વિશ્રામવારાત્ પૂર્વ્વદિનસ્ય સાયંકાલ આગત satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script athAsAdanadinasyArthAd vizrAmavArAt pUrvvadinasya sAyaMkAla Agata |
तद्विनम् आसादनदिनं तस्मात् परेऽहनि विश्रामवारे देहा यथा क्रुशोपरि न तिष्ठन्ति, यतः स विश्रामवारो महादिनमासीत्, तस्माद् यिहूदीयाः पीलातनिकटं गत्वा तेषां पादभञ्जनस्य स्थानान्तरनयनस्य चानुमतिं प्रार्थयन्त।
तस्मिन् याः कथा लिखिताः सन्ति तदनुसारेण कर्म्म सम्पाद्य तं क्रुशाद् अवतार्य्य श्मशाने शायितवन्तः।