मार्क 15:40 - सत्यवेदः। Sanskrit NT in Devanagari तदानीं मग्दलीनी मरिसम् कनिष्ठयाकूबो योसेश्च मातान्यमरियम् शालोमी च याः स्त्रियो अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং মগ্দলীনী মৰিসম্ কনিষ্ঠযাকূবো যোসেশ্চ মাতান্যমৰিযম্ শালোমী চ যাঃ স্ত্ৰিযো সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং মগ্দলীনী মরিসম্ কনিষ্ঠযাকূবো যোসেশ্চ মাতান্যমরিযম্ শালোমী চ যাঃ স্ত্রিযো သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ မဂ္ဒလီနီ မရိသမ် ကနိၐ္ဌယာကူဗော ယောသေၑ္စ မာတာနျမရိယမ် ၑာလောမီ စ ယား သ္တြိယော satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM magdalInI marisam kaniSThayAkUbO yOsEzca mAtAnyamariyam zAlOmI ca yAH striyO સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં મગ્દલીની મરિસમ્ કનિષ્ઠયાકૂબો યોસેશ્ચ માતાન્યમરિયમ્ શાલોમી ચ યાઃ સ્ત્રિયો satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM magdalInI marisam kaniSThayAkUbo yosezca mAtAnyamariyam zAlomI ca yAH striyo |
किमयं सूत्रधारस्य पुत्रो नहि? एतस्य मातु र्नाम च किं मरियम् नहि? याकुब्-यूषफ्-शिमोन्-यिहूदाश्च किमेतस्य भ्रातरो नहि?
ततः परं विश्रामवारस्य शेषे सप्ताहप्रथमदिनस्य प्रभोते जाते मग्दलीनी मरियम् अन्यमरियम् च श्मशानं द्रष्टुमागता।
अथ विश्रामवारे गते मग्दलीनी मरियम् याकूबमाता मरियम् शालोमी चेमास्तं मर्द्दयितुं सुगन्धिद्रव्याणि क्रीत्वा
अपरं यीशुः सप्ताहप्रथमदिने प्रत्यूषे श्मशानादुत्थाय यस्याः सप्तभूतास्त्याजितास्तस्यै मग्दलीनीमरियमे प्रथमं दर्शनं ददौ।
यीशुः कीदृगिति द्रष्टुं चेष्टितवान् किन्तु खर्व्वत्वाल्लोकसंघमध्ये तद्दर्शनमप्राप्य
यीशो र्ज्ञातयो या या योषितश्च गालीलस्तेन सार्द्धमायातास्ता अपि दूरे स्थित्वा तत् सर्व्वं ददृशुः।
अन्ये प्रेरिताः प्रभो र्भ्रातरौ कैफाश्च यत् कुर्व्वन्ति तद्वत् काञ्चित् धर्म्मभगिनीं व्यूह्य तया सार्द्धं पर्य्यटितुं वयं किं न शक्नुमः?
ईश्वरस्य प्रभो र्यीशुख्रीष्टस्य च दासो याकूब् विकीर्णीभूतान् द्वादशं वंशान् प्रति नमस्कृत्य पत्रं लिखति।