मार्क 15:37 - सत्यवेदः। Sanskrit NT in Devanagari अथ यीशुरुच्चैः समाहूय प्राणान् जहौ। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ যীশুৰুচ্চৈঃ সমাহূয প্ৰাণান্ জহৌ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ যীশুরুচ্চৈঃ সমাহূয প্রাণান্ জহৌ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ ယီၑုရုစ္စဲး သမာဟူယ ပြာဏာန် ဇဟော်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha yIzuruccaiH samAhUya prANAn jahau| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ યીશુરુચ્ચૈઃ સમાહૂય પ્રાણાન્ જહૌ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha yIzuruccaiH samAhUya prANAn jahau| |
तत एको जनो धावित्वागत्य स्पञ्जे ऽम्लरसं पूरयित्वा तं नडाग्रे निधाय पातुं तस्मै दत्त्वावदत् तिष्ठ एलिय एनमवरोहयितुम् एति न वेति पश्यामि।
ततो यीशुरुच्चैरुवाच, हे पित र्ममात्मानं तव करे समर्पये, इत्युक्त्वा स प्राणान् जहौ।
तदा यीशुरम्लरसं गृहीत्वा सर्व्वं सिद्धम् इति कथां कथयित्वा मस्तकं नमयन् प्राणान् पर्य्यत्यजत्।
स च देहवासकाले बहुक्रन्दनेनाश्रुपातेन च मृत्युत उद्धरणे समर्थस्य पितुः समीपे पुनः पुनर्विनतिं प्रर्थनाञ्च कृत्वा तत्फलरूपिणीं शङ्कातो रक्षां प्राप्य च