ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 15:32 - सत्यवेदः। Sanskrit NT in Devanagari

यदीस्रायेलो राजाभिषिक्तस्त्राता भवति तर्ह्यधुनैन क्रुशादवरोहतु वयं तद् दृष्ट्वा विश्वसिष्यामः; किञ्च यौ लोकौ तेन सार्द्धं क्रुशे ऽविध्येतां तावपि तं निर्भर्त्सयामासतुः।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যদীস্ৰাযেলো ৰাজাভিষিক্তস্ত্ৰাতা ভৱতি তৰ্হ্যধুনৈন ক্ৰুশাদৱৰোহতু ৱযং তদ্ দৃষ্ট্ৱা ৱিশ্ৱসিষ্যামঃ; কিঞ্চ যৌ লোকৌ তেন সাৰ্দ্ধং ক্ৰুশে ঽৱিধ্যেতাং তাৱপি তং নিৰ্ভৰ্ত্সযামাসতুঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যদীস্রাযেলো রাজাভিষিক্তস্ত্রাতা ভৱতি তর্হ্যধুনৈন ক্রুশাদৱরোহতু ৱযং তদ্ দৃষ্ট্ৱা ৱিশ্ৱসিষ্যামঃ; কিঞ্চ যৌ লোকৌ তেন সার্দ্ধং ক্রুশে ঽৱিধ্যেতাং তাৱপি তং নির্ভর্ত্সযামাসতুঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယဒီသြာယေလော ရာဇာဘိၐိက္တသ္တြာတာ ဘဝတိ တရှျဓုနဲန ကြုၑာဒဝရောဟတု ဝယံ တဒ် ဒၖၐ္ဋွာ ဝိၑွသိၐျာမး; ကိဉ္စ ယော် လောကော် တေန သာရ္ဒ္ဓံ ကြုၑေ 'ဝိဓျေတာံ တာဝပိ တံ နိရ္ဘရ္တ္သယာမာသတုး၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yadIsrAyElO rAjAbhiSiktastrAtA bhavati tarhyadhunaina kruzAdavarOhatu vayaM tad dRSTvA vizvasiSyAmaH; kinjca yau lOkau tEna sArddhaM kruzE 'vidhyEtAM tAvapi taM nirbhartsayAmAsatuH|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યદીસ્રાયેલો રાજાભિષિક્તસ્ત્રાતા ભવતિ તર્હ્યધુનૈન ક્રુશાદવરોહતુ વયં તદ્ દૃષ્ટ્વા વિશ્વસિષ્યામઃ; કિઞ્ચ યૌ લોકૌ તેન સાર્દ્ધં ક્રુશે ઽવિધ્યેતાં તાવપિ તં નિર્ભર્ત્સયામાસતુઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yadIsrAyelo rAjAbhiSiktastrAtA bhavati tarhyadhunaina kruzAdavarohatu vayaM tad dRSTvA vizvasiSyAmaH; kiJca yau lokau tena sArddhaM kruze 'vidhyetAM tAvapi taM nirbhartsayAmAsatuH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 15:32
16 अन्तरसन्दर्भाः  

इत्थम् इब्राहीमो दायूदं यावत् साकल्येन चतुर्दशपुरुषाः; आ दायूदः कालाद् बाबिलि प्रवसनकालं यावत् चतुर्दशपुरुषा भवन्ति। बाबिलि प्रवासनकालात् ख्रीष्टस्य कालं यावत् चतुर्दशपुरुषा भवन्ति।


सोऽन्यजनानावत्, किन्तु स्वमवितुं न शक्नोति। यदीस्रायेलो राजा भवेत्, तर्हीदानीमेव क्रुशादवरोहतु, तेन तं वयं प्रत्येष्यामः।


यौ स्तेनौ साकं तेन क्रुशेन विद्धौ तौ तद्वदेव तं निनिन्दतुः।


अपरम् एष यिहूदीयानां राजेति लिखितं दोषपत्रं तस्य शिरऊर्द्व्वम् आरोपयाञ्चक्रुः।


तस्य वामदक्षिणयो र्द्वौ चौरौ क्रुशयो र्विविधाते।


निथनेल् अचकथत्, हे गुरो भवान् नितान्तम् ईश्वरस्य पुत्रोसि, भवान् इस्रायेल्वंशस्य राजा।


खर्ज्जूरपत्राद्यानीय तं साक्षात् कर्त्तुं बहिरागत्य जय जयेति वाचं प्रोच्चै र्वक्तुम् आरभन्त, इस्रायेलो यो राजा परमेश्वरस्य नाम्नागच्छति स धन्यः।


कैश्चिद् अविश्वसने कृते तेषाम् अविश्वसनात् किम् ईश्वरस्य विश्वास्यताया हानिरुत्पत्स्यते?


मृतानां पुनरुत्थिति र्व्यतीतेति वदन्तौ केषाञ्चिद् विश्वासम् उत्पाटयतश्च।