मार्क 15:25 - सत्यवेदः। Sanskrit NT in Devanagari तस्य परिधेयानां विभागार्थं गुटिकापातं चक्रुः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্য পৰিধেযানাং ৱিভাগাৰ্থং গুটিকাপাতং চক্ৰুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্য পরিধেযানাং ৱিভাগার্থং গুটিকাপাতং চক্রুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသျ ပရိဓေယာနာံ ဝိဘာဂါရ္ထံ ဂုဋိကာပါတံ စကြုး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasya paridhEyAnAM vibhAgArthaM guTikApAtaM cakruH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્ય પરિધેયાનાં વિભાગાર્થં ગુટિકાપાતં ચક્રુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasya paridheyAnAM vibhAgArthaM guTikApAtaM cakruH| |
ततस्तृतीयप्रहरे यीशुरुच्चैरवदत् एली एली लामा शिवक्तनी अर्थाद् "हे मदीश मदीश त्वं पर्य्यत्याक्षीः कुतो हि मां?"
अपरञ्च द्वितीययामात् तृतीययामपर्य्यन्तं रवेस्तेजसोन्तर्हितत्वात् सर्व्वदेशोऽन्धकारेणावृतो
इदानीम् एकयामाद् अधिका वेला नास्ति तस्माद् यूयं यद् अनुमाथ मानवा इमे मद्यपानेन मत्तास्तन्न।