ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 15:25 - सत्यवेदः। Sanskrit NT in Devanagari

तस्य परिधेयानां विभागार्थं गुटिकापातं चक्रुः।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তস্য পৰিধেযানাং ৱিভাগাৰ্থং গুটিকাপাতং চক্ৰুঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তস্য পরিধেযানাং ৱিভাগার্থং গুটিকাপাতং চক্রুঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တသျ ပရိဓေယာနာံ ဝိဘာဂါရ္ထံ ဂုဋိကာပါတံ စကြုး၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tasya paridhEyAnAM vibhAgArthaM guTikApAtaM cakruH|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તસ્ય પરિધેયાનાં વિભાગાર્થં ગુટિકાપાતં ચક્રુઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tasya paridheyAnAM vibhAgArthaM guTikApAtaM cakruH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 15:25
6 अन्तरसन्दर्भाः  

तदा द्वितीययामात् तृतीययामं यावत् सर्व्वदेशे तमिरं बभूव,


अथ द्वितीययामात् तृतीययामं यावत् सर्व्वो देशः सान्धकारोभूत्।


ततस्तृतीयप्रहरे यीशुरुच्चैरवदत् एली एली लामा शिवक्तनी अर्थाद् "हे मदीश मदीश त्वं पर्य्यत्याक्षीः कुतो हि मां?"


अपरञ्च द्वितीययामात् तृतीययामपर्य्यन्तं रवेस्तेजसोन्तर्हितत्वात् सर्व्वदेशोऽन्धकारेणावृतो


अनन्तरं पीलातो यिहूदीयान् अवदत्, युष्माकं राजानं पश्यत।


इदानीम् एकयामाद् अधिका वेला नास्ति तस्माद् यूयं यद् अनुमाथ मानवा इमे मद्यपानेन मत्तास्तन्न।