कण्टकानां मुकुटं निर्म्माय तच्छिरसि ददुः, तस्य दक्षिणकरे वेत्रमेकं दत्त्वा तस्य सम्मुखे जानूनि पातयित्वा, हे यिहूदीयानां राजन्, तुभ्यं नम इत्युक्त्वा तं तिरश्चक्रुः,
मार्क 15:18 - सत्यवेदः। Sanskrit NT in Devanagari हे यिहूदीयानां राजन् नमस्कार इत्युक्त्वा तं नमस्कर्त्तामारेभिरे। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে যিহূদীযানাং ৰাজন্ নমস্কাৰ ইত্যুক্ত্ৱা তং নমস্কৰ্ত্তামাৰেভিৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে যিহূদীযানাং রাজন্ নমস্কার ইত্যুক্ত্ৱা তং নমস্কর্ত্তামারেভিরে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ ယိဟူဒီယာနာံ ရာဇန် နမသ္ကာရ ဣတျုက္တွာ တံ နမသ္ကရ္တ္တာမာရေဘိရေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE yihUdIyAnAM rAjan namaskAra ityuktvA taM namaskarttAmArEbhirE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે યિહૂદીયાનાં રાજન્ નમસ્કાર ઇત્યુક્ત્વા તં નમસ્કર્ત્તામારેભિરે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he yihUdIyAnAM rAjan namaskAra ityuktvA taM namaskarttAmArebhire| |
कण्टकानां मुकुटं निर्म्माय तच्छिरसि ददुः, तस्य दक्षिणकरे वेत्रमेकं दत्त्वा तस्य सम्मुखे जानूनि पातयित्वा, हे यिहूदीयानां राजन्, तुभ्यं नम इत्युक्त्वा तं तिरश्चक्रुः,
तस्योत्तमाङ्गे वेत्राघातं चक्रुस्तद्गात्रे निष्ठीवञ्च निचिक्षिपुः, तथा तस्य सम्मुखे जानुपातं प्रणोमुः
तदा पीलातस्तं पृष्टवान् त्वं किं यिहूदीयलोकानां राजा? ततः स प्रत्युक्तवान् सत्यं वदसि।