ते च तं हन्तुमाज्ञाप्य तिरस्कृत्य वेत्रेण प्रहर्त्तुं क्रुशे धातयितुञ्चान्यदेशीयानां करेषु समर्पयिष्यन्ति, किन्तु स तृतीयदिवसे श्मशानाद् उत्थापिष्यते।
मार्क 15:15 - सत्यवेदः। Sanskrit NT in Devanagari तदा पीलातः सर्व्वाल्लोकान् तोषयितुमिच्छन् बरब्बां मोचयित्वा यीशुं कशाभिः प्रहृत्य क्रुशे वेद्धुं तं समर्पयाम्बभूव। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা পীলাতঃ সৰ্ৱ্ৱাল্লোকান্ তোষযিতুমিচ্ছন্ বৰব্বাং মোচযিৎৱা যীশুং কশাভিঃ প্ৰহৃত্য ক্ৰুশে ৱেদ্ধুং তং সমৰ্পযাম্বভূৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা পীলাতঃ সর্ৱ্ৱাল্লোকান্ তোষযিতুমিচ্ছন্ বরব্বাং মোচযিৎৱা যীশুং কশাভিঃ প্রহৃত্য ক্রুশে ৱেদ্ধুং তং সমর্পযাম্বভূৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ပီလာတး သရွွာလ္လောကာန် တောၐယိတုမိစ္ဆန် ဗရဗ္ဗာံ မောစယိတွာ ယီၑုံ ကၑာဘိး ပြဟၖတျ ကြုၑေ ဝေဒ္ဓုံ တံ သမရ္ပယာမ္ဗဘူဝ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA pIlAtaH sarvvAllOkAn tOSayitumicchan barabbAM mOcayitvA yIzuM kazAbhiH prahRtya kruzE vEddhuM taM samarpayAmbabhUva| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા પીલાતઃ સર્વ્વાલ્લોકાન્ તોષયિતુમિચ્છન્ બરબ્બાં મોચયિત્વા યીશું કશાભિઃ પ્રહૃત્ય ક્રુશે વેદ્ધું તં સમર્પયામ્બભૂવ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA pIlAtaH sarvvAllokAn toSayitumicchan barabbAM mocayitvA yIzuM kazAbhiH prahRtya kruze veddhuM taM samarpayAmbabhUva| |
ते च तं हन्तुमाज्ञाप्य तिरस्कृत्य वेत्रेण प्रहर्त्तुं क्रुशे धातयितुञ्चान्यदेशीयानां करेषु समर्पयिष्यन्ति, किन्तु स तृतीयदिवसे श्मशानाद् उत्थापिष्यते।
ततः स तेषां समीपे बरब्बां मोचयामास यीशुन्तु कषाभिराहत्य क्रुशेन वेधितुं समर्पयामास।
ते तमुपहस्य कशया प्रहृत्य तद्वपुषि निष्ठीवं निक्षिप्य तं हनिष्यन्ति, ततः स तृतीयदिने प्रोत्थास्यति।
तस्मात् पीलातः कथितवान् कुतः? स किं कुकर्म्म कृतवान्? किन्तु ते पुनश्च रुवन्तो व्याजह्रुस्तं क्रुशे वेधय।
ततः पीलातो यीशुं क्रुशे वेधितुं तेषां हस्तेषु समार्पयत्, ततस्ते तं धृत्वा नीतवन्तः।
किन्तु वत्सरद्वयात् परं पर्कियफीष्ट फालिक्षस्य पदं प्राप्ते सति फीलिक्षो यिहूदीयान् सन्तुष्टान् चिकीर्षन् पौलं बद्धं संस्थाप्य गतवान्।
किन्तु फीष्टो यिहूदीयान् सन्तुष्टान् कर्त्तुम् अभिलषन् पौलम् अभाषत त्वं किं यिरूशालमं गत्वास्मिन् अभियोगे मम साक्षाद् विचारितो भविष्यसि?
वयं यत् पापेभ्यो निवृत्य धर्म्मार्थं जीवामस्तदर्थं स स्वशरीरेणास्माकं पापानि क्रुश ऊढवान् तस्य प्रहारै र्यूयं स्वस्था अभवत।