अनन्तरं प्रधानयाजकप्राचीना बरब्बां याचित्वादातुं यीशुञ्च हन्तुं सकललोकान् प्रावर्त्तयन्।
मार्क 15:11 - सत्यवेदः। Sanskrit NT in Devanagari किन्तु यथा बरब्बां मोचयति तथा प्रार्थयितुं प्रधानयाजका लोकान् प्रवर्त्तयामासुः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু যথা বৰব্বাং মোচযতি তথা প্ৰাৰ্থযিতুং প্ৰধানযাজকা লোকান্ প্ৰৱৰ্ত্তযামাসুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু যথা বরব্বাং মোচযতি তথা প্রার্থযিতুং প্রধানযাজকা লোকান্ প্রৱর্ত্তযামাসুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ယထာ ဗရဗ္ဗာံ မောစယတိ တထာ ပြာရ္ထယိတုံ ပြဓာနယာဇကာ လောကာန် ပြဝရ္တ္တယာမာသုး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu yathA barabbAM mOcayati tathA prArthayituM pradhAnayAjakA lOkAn pravarttayAmAsuH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ યથા બરબ્બાં મોચયતિ તથા પ્રાર્થયિતું પ્રધાનયાજકા લોકાન્ પ્રવર્ત્તયામાસુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu yathA barabbAM mocayati tathA prArthayituM pradhAnayAjakA lokAn pravarttayAmAsuH| |
अनन्तरं प्रधानयाजकप्राचीना बरब्बां याचित्वादातुं यीशुञ्च हन्तुं सकललोकान् प्रावर्त्तयन्।
अथ पीलातः पुनः पृष्टवान् तर्हि यं यिहूदीयानां राजेति वदथ तस्य किं करिष्यामि युष्माभिः किमिष्यते?
तदा ते सर्व्वे रुवन्तो व्याहरन् एनं मानुषं नहि बरब्बां मोचय। किन्तु स बरब्बा दस्युरासीत्।
किन्तु यूयं तं पवित्रं धार्म्मिकं पुमांसं नाङ्गीकृत्य हत्याकारिणमेकं स्वेभ्यो दातुम् अयाचध्वं।