युष्माभि र्ज्ञातं दिनद्वयात् परं निस्तारमह उपस्थास्यति, तत्र मनुजसुतः क्रुशेन हन्तुं परकरेषु समर्पिष्यते।
मार्क 14:2 - सत्यवेदः। Sanskrit NT in Devanagari किन्तु लोकानां कलहभयादूचिरे, नचोत्सवकाल उचितमेतदिति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু লোকানাং কলহভযাদূচিৰে, নচোৎসৱকাল উচিতমেতদিতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু লোকানাং কলহভযাদূচিরে, নচোৎসৱকাল উচিতমেতদিতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု လောကာနာံ ကလဟဘယာဒူစိရေ, နစောတ္သဝကာလ ဥစိတမေတဒိတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu lOkAnAM kalahabhayAdUcirE, nacOtsavakAla ucitamEtaditi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ લોકાનાં કલહભયાદૂચિરે, નચોત્સવકાલ ઉચિતમેતદિતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu lokAnAM kalahabhayAdUcire, nacotsavakAla ucitametaditi| |
युष्माभि र्ज्ञातं दिनद्वयात् परं निस्तारमह उपस्थास्यति, तत्र मनुजसुतः क्रुशेन हन्तुं परकरेषु समर्पिष्यते।
इमां वाणीं श्रुत्वाध्यापकाः प्रधानयाजकाश्च तं यथा नाशयितुं शक्नुवन्ति तथोेपायं मृगयामासुः, किन्तु तस्योपदेशात् सर्व्वे लोका विस्मयं गता अतस्ते तस्माद् बिभ्युः।
मानवाद् अभवदिति चेद् वदामस्तर्हि लोकेभ्यो भयमस्ति यतो हेतोः सर्व्वे योहनं सत्यं भविष्यद्वादिनं मन्यन्ते।
तदा निस्तारोत्सवकिण्वहीनपूपोत्सवयोरारम्भस्य दिनद्वये ऽवशिष्टे प्रधानयाजका अध्यापकाश्च केनापि छलेन यीशुं धर्त्तां हन्तुञ्च मृगयाञ्चक्रिरे;
अनन्तरं बैथनियापुुरे शिमोनकुष्ठिनो गृहे योशौ भोत्कुमुपविष्टे सति काचिद् योषित् पाण्डरपाषाणस्य सम्पुटकेन महार्घ्योत्तमतैलम् आनीय सम्पुटकं भंक्त्वा तस्योत्तमाङ्गे तैलधारां पातयाञ्चक्रे।
यदि मनुष्यस्येति वदामस्तर्हि सर्व्वे लोका अस्मान् पाषाणै र्हनिष्यन्ति यतो योहन् भविष्यद्वादीति सर्व्वे दृढं जानन्ति।
ततः फिरूशिनः परस्परं वक्तुम् आरभन्त युष्माकं सर्व्वाश्चेष्टा वृथा जाताः, इति किं यूयं न बुध्यध्वे? पश्यत सर्व्वे लोकास्तस्य पश्चाद्वर्त्तिनोभवन्।