मार्क 13:6 - सत्यवेदः। Sanskrit NT in Devanagari यतः ख्रीष्टोहमिति कथयित्वा मम नाम्नानेके समागत्य लोकानां भ्रमं जनयिष्यन्ति; अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতঃ খ্ৰীষ্টোহমিতি কথযিৎৱা মম নাম্নানেকে সমাগত্য লোকানাং ভ্ৰমং জনযিষ্যন্তি; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতঃ খ্রীষ্টোহমিতি কথযিৎৱা মম নাম্নানেকে সমাগত্য লোকানাং ভ্রমং জনযিষ্যন্তি; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတး ခြီၐ္ဋောဟမိတိ ကထယိတွာ မမ နာမ္နာနေကေ သမာဂတျ လောကာနာံ ဘြမံ ဇနယိၐျန္တိ; satyavEdaH| Sanskrit Bible (NT) in Cologne Script yataH khrISTOhamiti kathayitvA mama nAmnAnEkE samAgatya lOkAnAM bhramaM janayiSyanti; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતઃ ખ્રીષ્ટોહમિતિ કથયિત્વા મમ નામ્નાનેકે સમાગત્ય લોકાનાં ભ્રમં જનયિષ્યન્તિ; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yataH khrISTohamiti kathayitvA mama nAmnAneke samAgatya lokAnAM bhramaM janayiSyanti; |
बहवो मम नाम गृह्लन्त आगमिष्यन्ति, ख्रीष्टोऽहमेवेति वाचं वदन्तो बहून् भ्रमयिष्यन्ति।
यतोनेके मिथ्याख्रीष्टा मिथ्याभविष्यद्वादिनश्च समुपस्थाय बहूनि चिह्नान्यद्भुतानि कर्म्माणि च दर्शयिष्यन्ति; तथा यदि सम्भवति तर्हि मनोनीतलोकानामपि मिथ्यामतिं जनयिष्यन्ति।
ततो याशुस्तान् वक्तुमारेभे, कोपि यथा युष्मान् न भ्रामयति तथात्र यूयं सावधाना भवत।
किन्तु यूयं रणस्य वार्त्तां रणाडम्बरञ्च श्रुत्वा मा व्याकुला भवत, घटना एता अवश्यम्माविन्यः; किन्त्वापाततो न युगान्तो भविष्यति।
अहं निजपितु र्नाम्नागतोस्मि तथापि मां न गृह्लीथ किन्तु कश्चिद् यदि स्वनाम्ना समागमिष्यति तर्हि तं ग्रहीष्यथ।
तस्मात् कथितवान् यूयं निजैः पापै र्मरिष्यथ यतोहं स पुमान् इति यदि न विश्वसिथ तर्हि निजैः पापै र्मरिष्यथ।
ततो यीशुरकथयद् यदा मनुष्यपुत्रम् ऊर्द्व्व उत्थापयिष्यथ तदाहं स पुमान् केवलः स्वयं किमपि कर्म्म न करोमि किन्तु तातो यथा शिक्षयति तदनुसारेण वाक्यमिदं वदामीति च यूयं ज्ञातुं शक्ष्यथ।
हे प्रियतमाः, यूयं सर्व्वेष्वात्मसु न विश्वसित किन्तु ते ईश्वरात् जाता न वेत्यात्मनः परीक्षध्वं यतो बहवो मृषाभविष्यद्वादिनो जगन्मध्यम् आगतवन्तः।