एता घटनाः कदा भविष्यन्ति? तथैतत्सर्व्वासां सिद्ध्युपक्रमस्य वा किं चिह्नं? तदस्मभ्यं कथयतु भवान्।
मार्क 13:5 - सत्यवेदः। Sanskrit NT in Devanagari ततो याशुस्तान् वक्तुमारेभे, कोपि यथा युष्मान् न भ्रामयति तथात्र यूयं सावधाना भवत। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো যাশুস্তান্ ৱক্তুমাৰেভে, কোপি যথা যুষ্মান্ ন ভ্ৰামযতি তথাত্ৰ যূযং সাৱধানা ভৱত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো যাশুস্তান্ ৱক্তুমারেভে, কোপি যথা যুষ্মান্ ন ভ্রামযতি তথাত্র যূযং সাৱধানা ভৱত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ယာၑုသ္တာန် ဝက္တုမာရေဘေ, ကောပိ ယထာ ယုၐ္မာန် န ဘြာမယတိ တထာတြ ယူယံ သာဝဓာနာ ဘဝတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO yAzustAn vaktumArEbhE, kOpi yathA yuSmAn na bhrAmayati tathAtra yUyaM sAvadhAnA bhavata| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો યાશુસ્તાન્ વક્તુમારેભે, કોપિ યથા યુષ્માન્ ન ભ્રામયતિ તથાત્ર યૂયં સાવધાના ભવત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato yAzustAn vaktumArebhe, kopi yathA yuSmAn na bhrAmayati tathAtra yUyaM sAvadhAnA bhavata| |
एता घटनाः कदा भविष्यन्ति? तथैतत्सर्व्वासां सिद्ध्युपक्रमस्य वा किं चिह्नं? तदस्मभ्यं कथयतु भवान्।
तदा स जगाद, सावधाना भवत यथा युष्माकं भ्रमं कोपि न जनयति, खीष्टोहमित्युक्त्वा मम नाम्रा बहव उपस्थास्यन्ति स कालः प्रायेणोपस्थितः, तेषां पश्चान्मा गच्छत।
अनर्थकवाक्येन कोऽपि युष्मान् न वञ्चयतु यतस्तादृगाचारहेतोरनाज्ञाग्राहिषु लोकेष्वीश्वरस्य कोपो वर्त्तते।
सावधाना भवत मानुषिकशिक्षात इहलोकस्य वर्णमालातश्चोत्पन्ना ख्रीष्टस्य विपक्षा या दर्शनविद्या मिथ्याप्रतारणा च तया कोऽपि युष्माकं क्षतिं न जनयतु।
केनापि प्रकारेण कोऽपि युष्मान् न वञ्चयतु यतस्तस्माद् दिनात् पूर्व्वं धर्म्मलोपेनोपस्यातव्यं,
हे प्रियतमाः, यूयं सर्व्वेष्वात्मसु न विश्वसित किन्तु ते ईश्वरात् जाता न वेत्यात्मनः परीक्षध्वं यतो बहवो मृषाभविष्यद्वादिनो जगन्मध्यम् आगतवन्तः।