अनन्तरं तस्मिन् जैतुनपर्व्वतोपरि समुपविष्टे शिष्यास्तस्य समीपमागत्य गुप्तं पप्रच्छुः, एता घटनाः कदा भविष्यन्ति? भवत आगमनस्य युगान्तस्य च किं लक्ष्म? तदस्मान् वदतु।
मार्क 13:4 - सत्यवेदः। Sanskrit NT in Devanagari एता घटनाः कदा भविष्यन्ति? तथैतत्सर्व्वासां सिद्ध्युपक्रमस्य वा किं चिह्नं? तदस्मभ्यं कथयतु भवान्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতা ঘটনাঃ কদা ভৱিষ্যন্তি? তথৈতৎসৰ্ৱ্ৱাসাং সিদ্ধ্যুপক্ৰমস্য ৱা কিং চিহ্নং? তদস্মভ্যং কথযতু ভৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতা ঘটনাঃ কদা ভৱিষ্যন্তি? তথৈতৎসর্ৱ্ৱাসাং সিদ্ধ্যুপক্রমস্য ৱা কিং চিহ্নং? তদস্মভ্যং কথযতু ভৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတာ ဃဋနား ကဒါ ဘဝိၐျန္တိ? တထဲတတ္သရွွာသာံ သိဒ္ဓျုပကြမသျ ဝါ ကိံ စိဟ္နံ? တဒသ္မဘျံ ကထယတု ဘဝါန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script EtA ghaTanAH kadA bhaviSyanti? tathaitatsarvvAsAM siddhyupakramasya vA kiM cihnaM? tadasmabhyaM kathayatu bhavAn| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતા ઘટનાઃ કદા ભવિષ્યન્તિ? તથૈતત્સર્વ્વાસાં સિદ્ધ્યુપક્રમસ્ય વા કિં ચિહ્નં? તદસ્મભ્યં કથયતુ ભવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etA ghaTanAH kadA bhaviSyanti? tathaitatsarvvAsAM siddhyupakramasya vA kiM cihnaM? tadasmabhyaM kathayatu bhavAn| |
अनन्तरं तस्मिन् जैतुनपर्व्वतोपरि समुपविष्टे शिष्यास्तस्य समीपमागत्य गुप्तं पप्रच्छुः, एता घटनाः कदा भविष्यन्ति? भवत आगमनस्य युगान्तस्य च किं लक्ष्म? तदस्मान् वदतु।
अथ यस्मिन् काले जैतुन्गिरौ मन्दिरस्य सम्मुखे स समुपविष्टस्तस्मिन् काले पितरो याकूब् योहन् आन्द्रियश्चैते तं रहसि पप्रच्छुः,
ततो याशुस्तान् वक्तुमारेभे, कोपि यथा युष्मान् न भ्रामयति तथात्र यूयं सावधाना भवत।
तदा ते पप्रच्छुः, हे गुरो घटनेदृशी कदा भविष्यति? घटनाया एतस्यसश्चिह्नं वा किं भविष्यति?