ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 13:36 - सत्यवेदः। Sanskrit NT in Devanagari

स हठादागत्य यथा युष्मान् निद्रितान् न पश्यति, तदर्थं जागरितास्तिष्ठत।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

স হঠাদাগত্য যথা যুষ্মান্ নিদ্ৰিতান্ ন পশ্যতি, তদৰ্থং জাগৰিতাস্তিষ্ঠত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

স হঠাদাগত্য যথা যুষ্মান্ নিদ্রিতান্ ন পশ্যতি, তদর্থং জাগরিতাস্তিষ্ঠত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သ ဟဌာဒါဂတျ ယထာ ယုၐ္မာန် နိဒြိတာန် န ပၑျတိ, တဒရ္ထံ ဇာဂရိတာသ္တိၐ္ဌတ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

sa haThAdAgatya yathA yuSmAn nidritAn na pazyati, tadarthaM jAgaritAstiSThata|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સ હઠાદાગત્ય યથા યુષ્માન્ નિદ્રિતાન્ ન પશ્યતિ, તદર્થં જાગરિતાસ્તિષ્ઠત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

sa haThAdAgatya yathA yuSmAn nidritAn na pazyati, tadarthaM jAgaritAstiSThata|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 13:36
14 अन्तरसन्दर्भाः  

अनन्तरं वरे विलम्बिते ताः सर्व्वा निद्राविष्टा निद्रां जग्मुः।


ततः परं स एत्य तान् निद्रितान् निरीक्ष्य पितरं प्रोवाच, शिमोन् त्वं किं निद्रासि? घटिकामेकाम् अपि जागरितुं न शक्नोषि?


परावृत्यागत्य पुनरपि तान् निद्रितान् ददर्श तदा तेषां लोचनानि निद्रया पूर्णानि, तस्मात्तस्मै का कथा कथयितव्या त एतद् बोद्धुं न शेकुः।


अतएव विषमाशनेन पानेन च सांमारिकचिन्ताभिश्च युष्माकं चित्तेषु मत्तेषु तद्दिनम् अकस्माद् युष्मान् प्रति यथा नोपतिष्ठति तदर्थं स्वेषु सावधानास्तिष्ठत।


अथ प्रार्थनात उत्थाय शिष्याणां समीपमेत्य तान् मनोदुःखिनो निद्रितान् दृष्ट्वावदत्


एतत्कारणाद् उक्तम् आस्ते, "हे निद्रित प्रबुध्यस्व मृतेभ्यश्चोत्थितिं कुरु। तत्कृते सूर्य्यवत् ख्रीष्टः स्वयं त्वां द्योतयिष्यति।"