अतो जाग्रतः सन्तस्तिष्ठत, मनुजसुतः कस्मिन् दिने कस्मिन् दण्डे वागमिष्यति, तद् युष्माभि र्न ज्ञायते।
मार्क 13:33 - सत्यवेदः। Sanskrit NT in Devanagari अतः स समयः कदा भविष्यति, एतज्ज्ञानाभावाद् यूयं सावधानास्तिष्ठत, सतर्काश्च भूत्वा प्रार्थयध्वं; अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতঃ স সমযঃ কদা ভৱিষ্যতি, এতজ্জ্ঞানাভাৱাদ্ যূযং সাৱধানাস্তিষ্ঠত, সতৰ্কাশ্চ ভূৎৱা প্ৰাৰ্থযধ্ৱং; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতঃ স সমযঃ কদা ভৱিষ্যতি, এতজ্জ্ঞানাভাৱাদ্ যূযং সাৱধানাস্তিষ্ঠত, সতর্কাশ্চ ভূৎৱা প্রার্থযধ্ৱং; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတး သ သမယး ကဒါ ဘဝိၐျတိ, ဧတဇ္ဇ္ဉာနာဘာဝါဒ် ယူယံ သာဝဓာနာသ္တိၐ္ဌတ, သတရ္ကာၑ္စ ဘူတွာ ပြာရ္ထယဓွံ; satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataH sa samayaH kadA bhaviSyati, EtajjnjAnAbhAvAd yUyaM sAvadhAnAstiSThata, satarkAzca bhUtvA prArthayadhvaM; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતઃ સ સમયઃ કદા ભવિષ્યતિ, એતજ્જ્ઞાનાભાવાદ્ યૂયં સાવધાનાસ્તિષ્ઠત, સતર્કાશ્ચ ભૂત્વા પ્રાર્થયધ્વં; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataH sa samayaH kadA bhaviSyati, etajjJAnAbhAvAd yUyaM sAvadhAnAstiSThata, satarkAzca bhUtvA prArthayadhvaM; |
अतो जाग्रतः सन्तस्तिष्ठत, मनुजसुतः कस्मिन् दिने कस्मिन् दण्डे वागमिष्यति, तद् युष्माभि र्न ज्ञायते।
पश्यत घटनातः पूर्व्वं सर्व्वकार्य्यस्य वार्त्तां युष्मभ्यमदाम्, यूयं सावधानास्तिष्ठत।
अतएव यूयमपि सज्जमानास्तिष्ठत यतो यस्मिन् क्षणे तं नाप्रेक्षध्वे तस्मिन्नेव क्षणे मनुष्यपुत्र आगमिष्यति।
यूयं प्रभुयीशुख्रीष्टरूपं परिच्छदं परिधद्ध्वं सुखाभिलाषपूरणाय शारीरिकाचरणं माचरत।
सर्व्वसमये सर्व्वयाचनेन सर्व्वप्रार्थनेन चात्मना प्रार्थनां कुरुध्वं तदर्थं दृढाकाङ्क्षया जाग्रतः सर्व्वेषां पवित्रलोकानां कृते सदा प्रार्थनां कुरुध्वं।
यूयं प्रार्थनायां नित्यं प्रवर्त्तध्वं धन्यवादं कुर्व्वन्तस्तत्र प्रबुद्धास्तिष्ठत च।
यथा कश्चिद् ईश्वरस्यानुग्रहात् न पतेत्, यथा च तिक्तताया मूलं प्ररुह्य बाधाजनकं न भवेत् तेन च बहवोऽपवित्रा न भवेयुः,
सर्व्वेषाम् अन्तिमकाल उपस्थितस्तस्माद् यूयं सुबुद्धयः प्रार्थनार्थं जाग्रतश्च भवत।
यूयं प्रबुद्धा जाग्रतश्च तिष्ठत यतो युष्माकं प्रतिवादी यः शयतानः स गर्ज्जनकारी सिंह इव पर्य्यटन् कं ग्रसिष्यामीति मृगयते,
प्रबुद्धो भव, अवशिष्टं यद्यत् मृतकल्पं तदपि सबलीकुरु यत ईश्वरस्य साक्षात् तव कर्म्माणि न सिद्धानीति प्रमाणं मया प्राप्तं।