अतो जाग्रतः सन्तस्तिष्ठत, मनुजसुतः कस्मिन् दिने कस्मिन् दण्डे वागमिष्यति, तद् युष्माभि र्न ज्ञायते।
मार्क 13:32 - सत्यवेदः। Sanskrit NT in Devanagari अपरञ्च स्वर्गस्थदूतगणो वा पुत्रो वा तातादन्यः कोपि तं दिवसं तं दण्डं वा न ज्ञापयति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ স্ৱৰ্গস্থদূতগণো ৱা পুত্ৰো ৱা তাতাদন্যঃ কোপি তং দিৱসং তং দণ্ডং ৱা ন জ্ঞাপযতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ স্ৱর্গস্থদূতগণো ৱা পুত্রো ৱা তাতাদন্যঃ কোপি তং দিৱসং তং দণ্ডং ৱা ন জ্ঞাপযতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ သွရ္ဂသ္ထဒူတဂဏော ဝါ ပုတြော ဝါ တာတာဒနျး ကောပိ တံ ဒိဝသံ တံ ဒဏ္ဍံ ဝါ န ဇ္ဉာပယတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca svargasthadUtagaNO vA putrO vA tAtAdanyaH kOpi taM divasaM taM daNPaM vA na jnjApayati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ સ્વર્ગસ્થદૂતગણો વા પુત્રો વા તાતાદન્યઃ કોપિ તં દિવસં તં દણ્ડં વા ન જ્ઞાપયતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca svargasthadUtagaNo vA putro vA tAtAdanyaH kopi taM divasaM taM daNDaM vA na jJApayati| |
अतो जाग्रतः सन्तस्तिष्ठत, मनुजसुतः कस्मिन् दिने कस्मिन् दण्डे वागमिष्यति, तद् युष्माभि र्न ज्ञायते।
अनन्तरम् अर्द्धरात्रे पश्यत वर आगच्छति, तं साक्षात् कर्त्तुं बहिर्यातेति जनरवात्
ततः सोवदत् यान् सर्व्वान् कालान् समयांश्च पिता स्ववशेऽस्थापयत् तान् ज्ञातृं युष्माकम् अधिकारो न जायते।
किन्तु क्षपायां चौर इव प्रभो र्दिनम् आगमिष्यति तस्मिन् महाशब्देन गगनमण्डलं लोप्स्यते मूलवस्तूनि च तापेन गलिष्यन्ते पृथिवी तन्मध्यस्थितानि कर्म्माणि च धक्ष्यन्ते।
यत् प्रकाशितं वाक्यम् ईश्वरः स्वदासानां निकटं शीघ्रमुपस्थास्यन्तीनां घटनानां दर्शनार्थं यीशुख्रीष्टे समर्पितवान् तत् स स्वीयदूतं प्रेष्य निजसेवकं योहनं ज्ञापितवान्।
अतः कीदृशीं शिक्षां लब्धवान् श्रुतवाश्चासि तत् स्मरन् तां पालय स्वमनः परिवर्त्तय च। चेत् प्रबुद्धो न भवेस्तर्ह्यहं स्तेन इव तव समीपम् उपस्थास्यामि किञ्च कस्मिन् दण्डे उपस्थास्यामि तन्न ज्ञास्यसि।