मार्क 13:31 - सत्यवेदः। Sanskrit NT in Devanagari द्यावापृथिव्यो र्विचलितयोः सत्यो र्मदीया वाणी न विचलिष्यति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script দ্যাৱাপৃথিৱ্যো ৰ্ৱিচলিতযোঃ সত্যো ৰ্মদীযা ৱাণী ন ৱিচলিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script দ্যাৱাপৃথিৱ্যো র্ৱিচলিতযোঃ সত্যো র্মদীযা ৱাণী ন ৱিচলিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဒျာဝါပၖထိဝျော ရွိစလိတယေား သတျော ရ္မဒီယာ ဝါဏီ န ဝိစလိၐျတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script dyAvApRthivyO rvicalitayOH satyO rmadIyA vANI na vicaliSyati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script દ્યાવાપૃથિવ્યો ર્વિચલિતયોઃ સત્યો ર્મદીયા વાણી ન વિચલિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script dyAvApRthivyo rvicalitayoH satyo rmadIyA vANI na vicaliSyati| |
अपरं युष्मान् अहं तथ्यं वदामि यावत् व्योममेदिन्यो र्ध्वंसो न भविष्यति, तावत् सर्व्वस्मिन् सफले न जाते व्यवस्थाया एका मात्रा बिन्दुरेकोपि वा न लोप्स्यते।
युष्मानहं यथार्थं वदामि, आधुनिकलोकानां गमनात् पूर्व्वं तानि सर्व्वाणि घटिष्यन्ते।
अपरञ्च स्वर्गस्थदूतगणो वा पुत्रो वा तातादन्यः कोपि तं दिवसं तं दण्डं वा न ज्ञापयति।
यीशुख्रीष्टस्य प्रेरित ईश्वरस्य दासः पौलोऽहं साधारणविश्वासात् मम प्रकृतं धर्म्मपुत्रं तीतं प्रति लिखमि।
ततः शुक्लम् एकं महासिंहासनं मया दृष्टं तदुपविष्टो ऽपि दृष्टस्तस्य वदनान्तिकाद् भूनभोमण्डले पलायेतां पुनस्ताभ्यां स्थानं न लब्धं।