पश्यत घटनातः पूर्व्वं सर्व्वकार्य्यस्य वार्त्तां युष्मभ्यमदाम्, यूयं सावधानास्तिष्ठत।
मार्क 13:24 - सत्यवेदः। Sanskrit NT in Devanagari अपरञ्च तस्य क्लेशकालस्याव्यवहिते परकाले भास्करः सान्धकारो भविष्यति तथैव चन्द्रश्चन्द्रिकां न दास्यति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ তস্য ক্লেশকালস্যাৱ্যৱহিতে পৰকালে ভাস্কৰঃ সান্ধকাৰো ভৱিষ্যতি তথৈৱ চন্দ্ৰশ্চন্দ্ৰিকাং ন দাস্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ তস্য ক্লেশকালস্যাৱ্যৱহিতে পরকালে ভাস্করঃ সান্ধকারো ভৱিষ্যতি তথৈৱ চন্দ্রশ্চন্দ্রিকাং ন দাস্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ တသျ က္လေၑကာလသျာဝျဝဟိတေ ပရကာလေ ဘာသ္ကရး သာန္ဓကာရော ဘဝိၐျတိ တထဲဝ စန္ဒြၑ္စန္ဒြိကာံ န ဒါသျတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca tasya klEzakAlasyAvyavahitE parakAlE bhAskaraH sAndhakArO bhaviSyati tathaiva candrazcandrikAM na dAsyati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ તસ્ય ક્લેશકાલસ્યાવ્યવહિતે પરકાલે ભાસ્કરઃ સાન્ધકારો ભવિષ્યતિ તથૈવ ચન્દ્રશ્ચન્દ્રિકાં ન દાસ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca tasya klezakAlasyAvyavahite parakAle bhAskaraH sAndhakAro bhaviSyati tathaiva candrazcandrikAM na dAsyati| |
पश्यत घटनातः पूर्व्वं सर्व्वकार्य्यस्य वार्त्तां युष्मभ्यमदाम्, यूयं सावधानास्तिष्ठत।
किन्तु क्षपायां चौर इव प्रभो र्दिनम् आगमिष्यति तस्मिन् महाशब्देन गगनमण्डलं लोप्स्यते मूलवस्तूनि च तापेन गलिष्यन्ते पृथिवी तन्मध्यस्थितानि कर्म्माणि च धक्ष्यन्ते।
तस्येश्वरदिनस्यागमनं प्रतीक्षमाणैराकाङ्क्षमाणैश्च यूष्माभि र्धर्म्माचारेश्वरभक्तिभ्यां कीदृशै र्लोकै र्भवितव्यं?
ततः शुक्लम् एकं महासिंहासनं मया दृष्टं तदुपविष्टो ऽपि दृष्टस्तस्य वदनान्तिकाद् भूनभोमण्डले पलायेतां पुनस्ताभ्यां स्थानं न लब्धं।