ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 13:21 - सत्यवेदः। Sanskrit NT in Devanagari

अन्यच्च पश्यत ख्रीष्टोत्र स्थाने वा तत्र स्थाने विद्यते, तस्मिन्काले यदि कश्चिद् युष्मान् एतादृशं वाक्यं व्याहरति, तर्हि तस्मिन् वाक्ये भैव विश्वसित।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অন্যচ্চ পশ্যত খ্ৰীষ্টোত্ৰ স্থানে ৱা তত্ৰ স্থানে ৱিদ্যতে, তস্মিন্কালে যদি কশ্চিদ্ যুষ্মান্ এতাদৃশং ৱাক্যং ৱ্যাহৰতি, তৰ্হি তস্মিন্ ৱাক্যে ভৈৱ ৱিশ্ৱসিত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অন্যচ্চ পশ্যত খ্রীষ্টোত্র স্থানে ৱা তত্র স্থানে ৱিদ্যতে, তস্মিন্কালে যদি কশ্চিদ্ যুষ্মান্ এতাদৃশং ৱাক্যং ৱ্যাহরতি, তর্হি তস্মিন্ ৱাক্যে ভৈৱ ৱিশ্ৱসিত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အနျစ္စ ပၑျတ ခြီၐ္ဋောတြ သ္ထာနေ ဝါ တတြ သ္ထာနေ ဝိဒျတေ, တသ္မိန္ကာလေ ယဒိ ကၑ္စိဒ် ယုၐ္မာန် ဧတာဒၖၑံ ဝါကျံ ဝျာဟရတိ, တရှိ တသ္မိန် ဝါကျေ ဘဲဝ ဝိၑွသိတ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

anyacca pazyata khrISTOtra sthAnE vA tatra sthAnE vidyatE, tasminkAlE yadi kazcid yuSmAn EtAdRzaM vAkyaM vyAharati, tarhi tasmin vAkyE bhaiva vizvasita|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અન્યચ્ચ પશ્યત ખ્રીષ્ટોત્ર સ્થાને વા તત્ર સ્થાને વિદ્યતે, તસ્મિન્કાલે યદિ કશ્ચિદ્ યુષ્માન્ એતાદૃશં વાક્યં વ્યાહરતિ, તર્હિ તસ્મિન્ વાક્યે ભૈવ વિશ્વસિત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

anyacca pazyata khrISTotra sthAne vA tatra sthAne vidyate, tasminkAle yadi kazcid yuSmAn etAdRzaM vAkyaM vyAharati, tarhi tasmin vAkye bhaiva vizvasita|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 13:21
8 अन्तरसन्दर्भाः  

बहवो मम नाम गृह्लन्त आगमिष्यन्ति, ख्रीष्टोऽहमेवेति वाचं वदन्तो बहून् भ्रमयिष्यन्ति।


अपरञ्च परमेश्वरो यदि तस्य समयस्य संक्षेपं न करोति तर्हि कस्यापि प्राणभृतो रक्षा भवितुं न शक्ष्यति, किन्तु यान् जनान् मनोनीतान् अकरोत् तेषां स्वमनोनीतानां हेतोः स तदनेहसं संक्षेप्स्यति।


यतोनेके मिथ्याख्रीष्टा मिथ्याभविष्यद्वादिनश्च समुपस्थाय बहूनि चिह्नान्यद्भुतानि कर्म्माणि च दर्शयिष्यन्ति; तथा यदि सम्भवति तर्हि मनोनीतलोकानामपि मिथ्यामतिं जनयिष्यन्ति।


तदा स जगाद, सावधाना भवत यथा युष्माकं भ्रमं कोपि न जनयति, खीष्टोहमित्युक्त्वा मम नाम्रा बहव उपस्थास्यन्ति स कालः प्रायेणोपस्थितः, तेषां पश्चान्मा गच्छत।


अहं निजपितु र्नाम्नागतोस्मि तथापि मां न गृह्लीथ किन्तु कश्चिद् यदि स्वनाम्ना समागमिष्यति तर्हि तं ग्रहीष्यथ।