तं पप्रच्छुश्च, इमे यद् वदन्ति, तत् किं त्वं शृणोषि? ततो यीशुस्तान् अवोचत्, सत्यम्; स्तन्यपायिशिशूनाञ्च बालकानाञ्च वक्त्रतः। स्वकीयं महिमानं त्वं संप्रकाशयसि स्वयं। एतद्वाक्यं यूयं किं नापठत?
मार्क 13:17 - सत्यवेदः। Sanskrit NT in Devanagari तदानीं गर्ब्भवतीनां स्तन्यदात्रीणाञ्च योषितां दुर्गति र्भविष्यति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং গৰ্ব্ভৱতীনাং স্তন্যদাত্ৰীণাঞ্চ যোষিতাং দুৰ্গতি ৰ্ভৱিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং গর্ব্ভৱতীনাং স্তন্যদাত্রীণাঞ্চ যোষিতাং দুর্গতি র্ভৱিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ ဂရ္ဗ္ဘဝတီနာံ သ္တနျဒါတြီဏာဉ္စ ယောၐိတာံ ဒုရ္ဂတိ ရ္ဘဝိၐျတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM garbbhavatInAM stanyadAtrINAnjca yOSitAM durgati rbhaviSyati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં ગર્બ્ભવતીનાં સ્તન્યદાત્રીણાઞ્ચ યોષિતાં દુર્ગતિ ર્ભવિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM garbbhavatInAM stanyadAtrINAJca yoSitAM durgati rbhaviSyati| |
तं पप्रच्छुश्च, इमे यद् वदन्ति, तत् किं त्वं शृणोषि? ततो यीशुस्तान् अवोचत्, सत्यम्; स्तन्यपायिशिशूनाञ्च बालकानाञ्च वक्त्रतः। स्वकीयं महिमानं त्वं संप्रकाशयसि स्वयं। एतद्वाक्यं यूयं किं नापठत?
किन्तु या यास्तदा गर्भवत्यः स्तन्यदाव्यश्च तामां दुर्गति र्भविष्यति, यत एताल्लोकान् प्रति कोपो देशे च विषमदुर्गति र्घटिष्यते।
पश्यत यः कदापि गर्भवत्यो नाभवन् स्तन्यञ्च नापाययन् तादृशी र्वन्ध्या यदा धन्या वक्ष्यन्ति स काल आयाति।