ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 11:33 - सत्यवेदः। Sanskrit NT in Devanagari

अतएव ते यीशुं प्रत्यवादिषु र्वयं तद् वक्तुं न शक्नुमः। यीशुरुवाच, तर्हि येनादेशेन कर्म्माण्येतानि करोमि, अहमपि युष्मभ्यं तन्न कथयिष्यामि।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অতএৱ তে যীশুং প্ৰত্যৱাদিষু ৰ্ৱযং তদ্ ৱক্তুং ন শক্নুমঃ| যীশুৰুৱাচ, তৰ্হি যেনাদেশেন কৰ্ম্মাণ্যেতানি কৰোমি, অহমপি যুষ্মভ্যং তন্ন কথযিষ্যামি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অতএৱ তে যীশুং প্রত্যৱাদিষু র্ৱযং তদ্ ৱক্তুং ন শক্নুমঃ| যীশুরুৱাচ, তর্হি যেনাদেশেন কর্ম্মাণ্যেতানি করোমি, অহমপি যুষ্মভ্যং তন্ন কথযিষ্যামি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အတဧဝ တေ ယီၑုံ ပြတျဝါဒိၐု ရွယံ တဒ် ဝက္တုံ န ၑက္နုမး၊ ယီၑုရုဝါစ, တရှိ ယေနာဒေၑေန ကရ္မ္မာဏျေတာနိ ကရောမိ, အဟမပိ ယုၐ္မဘျံ တန္န ကထယိၐျာမိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

ataEva tE yIzuM pratyavAdiSu rvayaM tad vaktuM na zaknumaH| yIzuruvAca, tarhi yEnAdEzEna karmmANyEtAni karOmi, ahamapi yuSmabhyaM tanna kathayiSyAmi|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અતએવ તે યીશું પ્રત્યવાદિષુ ર્વયં તદ્ વક્તું ન શક્નુમઃ| યીશુરુવાચ, તર્હિ યેનાદેશેન કર્મ્માણ્યેતાનિ કરોમિ, અહમપિ યુષ્મભ્યં તન્ન કથયિષ્યામિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ataeva te yIzuM pratyavAdiSu rvayaM tad vaktuM na zaknumaH| yIzuruvAca, tarhi yenAdezena karmmANyetAni karomi, ahamapi yuSmabhyaM tanna kathayiSyAmi|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 11:33
26 अन्तरसन्दर्भाः  

ते तिष्ठन्तु, ते अन्धमनुजानाम् अन्धमार्गदर्शका एव; यद्यन्धोऽन्धं पन्थानं दर्शयति, तर्ह्युभौ गर्त्ते पततः।


एतत्कालस्य दुष्टो व्यभिचारी च वंशो लक्ष्म गवेषयति, किन्तु यूनसो भविष्यद्वादिनो लक्ष्म विनान्यत् किमपि लक्ष्म तान् न दर्शयिय्यते। तदानीं स तान् विहाय प्रतस्थे।


तस्मात् ते यीशुं प्रत्यवदन्, तद् वयं न विद्मः। तदा स तानुक्तवान्, तर्हि केन सामरथ्येन कर्म्माण्येतान्यहं करोमि, तदप्यहं युष्मान् न वक्ष्यामि।


मानवाद् अभवदिति चेद् वदामस्तर्हि लोकेभ्यो भयमस्ति यतो हेतोः सर्व्वे योहनं सत्यं भविष्यद्वादिनं मन्यन्ते।


अनन्तरं यीशु र्दृष्टान्तेन तेभ्यः कथयितुमारेभे, कश्चिदेको द्राक्षाक्षेत्रं विधाय तच्चतुर्दिक्षु वारणीं कृत्वा तन्मध्ये द्राक्षापेषणकुण्डम् अखनत्, तथा तस्य गडमपि निर्म्मितवान् ततस्तत्क्षेत्रं कृषीवलेषु समर्प्य दूरदेशं जगाम।


यीशुः प्रत्यक्तवान् त्वमिस्रायेलो गुरुर्भूत्वापि किमेतां कथां न वेत्सि?


ततः सोवादीद् एककृत्वोकथयं यूयं न शृणुथ तर्हि कुतः पुनः श्रोतुम् इच्छथ? यूयमपि किं तस्य शिष्या भवितुम् इच्छथ?


ते स्वेषां मनःस्वीश्वराय स्थानं दातुम् अनिच्छुकास्ततो हेतोरीश्वरस्तान् प्रति दुष्टमनस्कत्वम् अविहितक्रियत्वञ्च दत्तवान्।


तच्च न दूरीभवति यतः ख्रीष्टेनैव तत् लुप्यते। मूससः शास्त्रस्य पाठसमयेऽद्यापि तेषां मनांसि तेनावरणेन प्रच्छाद्यन्ते।