तर्हि यूयं किं द्रष्टुं बहिरगमत, किमेकं भविष्यद्वादिनं? तदेव सत्यं। युष्मानहं वदामि, स भविष्यद्वादिनोपि महान्;
मार्क 11:32 - सत्यवेदः। Sanskrit NT in Devanagari मानवाद् अभवदिति चेद् वदामस्तर्हि लोकेभ्यो भयमस्ति यतो हेतोः सर्व्वे योहनं सत्यं भविष्यद्वादिनं मन्यन्ते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মানৱাদ্ অভৱদিতি চেদ্ ৱদামস্তৰ্হি লোকেভ্যো ভযমস্তি যতো হেতোঃ সৰ্ৱ্ৱে যোহনং সত্যং ভৱিষ্যদ্ৱাদিনং মন্যন্তে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মানৱাদ্ অভৱদিতি চেদ্ ৱদামস্তর্হি লোকেভ্যো ভযমস্তি যতো হেতোঃ সর্ৱ্ৱে যোহনং সত্যং ভৱিষ্যদ্ৱাদিনং মন্যন্তে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မာနဝါဒ် အဘဝဒိတိ စေဒ် ဝဒါမသ္တရှိ လောကေဘျော ဘယမသ္တိ ယတော ဟေတေား သရွွေ ယောဟနံ သတျံ ဘဝိၐျဒွါဒိနံ မနျန္တေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script mAnavAd abhavaditi cEd vadAmastarhi lOkEbhyO bhayamasti yatO hEtOH sarvvE yOhanaM satyaM bhaviSyadvAdinaM manyantE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script માનવાદ્ અભવદિતિ ચેદ્ વદામસ્તર્હિ લોકેભ્યો ભયમસ્તિ યતો હેતોઃ સર્વ્વે યોહનં સત્યં ભવિષ્યદ્વાદિનં મન્યન્તે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script mAnavAd abhavaditi ced vadAmastarhi lokebhyo bhayamasti yato hetoH sarvve yohanaM satyaM bhaviSyadvAdinaM manyante| |
तर्हि यूयं किं द्रष्टुं बहिरगमत, किमेकं भविष्यद्वादिनं? तदेव सत्यं। युष्मानहं वदामि, स भविष्यद्वादिनोपि महान्;
तस्मात् नृपतिस्तं हन्तुमिच्छन्नपि लोकेभ्यो विभयाञ्चकार; यतः सर्व्वे योहनं भविष्यद्वादिनं मेनिरे।
ते परस्परं विवेक्तुं प्रारेभिरे, तद् ईश्वराद् बभूवेति चेद् वदामस्तर्हि कुतस्तं न प्रत्यैत? कथमेतां कथयिष्यति।
अतएव ते यीशुं प्रत्यवादिषु र्वयं तद् वक्तुं न शक्नुमः। यीशुरुवाच, तर्हि येनादेशेन कर्म्माण्येतानि करोमि, अहमपि युष्मभ्यं तन्न कथयिष्यामि।
तदानीं स तानुद्दिश्य तां दृष्टान्तकथां कथितवान्, त इत्थं बुद्व्वा तं धर्त्तामुद्यताः, किन्तु लोकेभ्यो बिभ्युः, तदनन्तरं ते तं विहाय वव्रजुः।
यस्माद् हेरोद् तं धार्म्मिकं सत्पुरुषञ्च ज्ञात्वा सम्मन्य रक्षितवान्; तत्कथां श्रुत्वा तदनुसारेण बहूनि कर्म्माणि कृतवान् हृष्टमनास्तदुपदेशं श्रुतवांश्च।
सोस्माकं विरुद्धं दृष्टान्तमिमं कथितवान् इति ज्ञात्वा प्रधानयाजका अध्यापकाश्च तदैव तं धर्तुं ववाञ्छुः किन्तु लोकेभ्यो बिभ्युः।
प्रधानयाजका अध्यायकाश्च यथा तं हन्तुं शक्नुवन्ति तथोपायाम् अचेष्टन्त किन्तु लोकेभ्यो बिभ्युः।
ततो बहवो लोकास्तत्समीपम् आगत्य व्याहरन् योहन् किमप्याश्चर्य्यं कर्म्म नाकरोत् किन्त्वस्मिन् मनुष्ये या यः कथा अकथयत् ताः सर्व्वाः सत्याः;
तदा मन्दिरस्य सेनापतिः पदातयश्च तत्र गत्वा चेल्लोकाः पाषाणान् निक्षिप्यास्मान् मारयन्तीति भिया विनत्याचारं तान् आनयन्।