ततो यीशुः प्रतिगदितवान् अहमपि युष्मान् एककथां पृच्छामि, यदि यूयं तस्या उत्तरं कुरुथ, तर्हि कयाज्ञयाहं कर्म्माण्येतानि करोमि तद् युष्मभ्यं कथयिष्यामि।
मार्क 11:30 - सत्यवेदः। Sanskrit NT in Devanagari योहनो मज्जनम् ईश्वरात् जातं किं मानवात्? तन्मह्यं कथयत। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যোহনো মজ্জনম্ ঈশ্ৱৰাৎ জাতং কিং মানৱাৎ? তন্মহ্যং কথযত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যোহনো মজ্জনম্ ঈশ্ৱরাৎ জাতং কিং মানৱাৎ? তন্মহ্যং কথযত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယောဟနော မဇ္ဇနမ် ဤၑွရာတ် ဇာတံ ကိံ မာနဝါတ်? တန္မဟျံ ကထယတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yOhanO majjanam IzvarAt jAtaM kiM mAnavAt? tanmahyaM kathayata| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યોહનો મજ્જનમ્ ઈશ્વરાત્ જાતં કિં માનવાત્? તન્મહ્યં કથયત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yohano majjanam IzvarAt jAtaM kiM mAnavAt? tanmahyaM kathayata| |
ततो यीशुः प्रतिगदितवान् अहमपि युष्मान् एककथां पृच्छामि, यदि यूयं तस्या उत्तरं कुरुथ, तर्हि कयाज्ञयाहं कर्म्माण्येतानि करोमि तद् युष्मभ्यं कथयिष्यामि।
ते परस्परं विवेक्तुं प्रारेभिरे, तद् ईश्वराद् बभूवेति चेद् वदामस्तर्हि कुतस्तं न प्रत्यैत? कथमेतां कथयिष्यति।
किन्त्वहं युष्मान् वदामि , एलियार्थे लिपि र्यथास्ते तथैव स एत्य ययौ, लोका: स्वेच्छानुरूपं तमभिव्यवहरन्ति स्म।
अधुना वदामि, यूयम् एतान् मनुष्यान् प्रति किमपि न कृत्वा क्षान्ता भवत, यत एष सङ्कल्प एतत् कर्म्म च यदि मनुष्यादभवत् तर्हि विफलं भविष्यति।