ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 11:30 - सत्यवेदः। Sanskrit NT in Devanagari

योहनो मज्जनम् ईश्वरात् जातं किं मानवात्? तन्मह्यं कथयत।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যোহনো মজ্জনম্ ঈশ্ৱৰাৎ জাতং কিং মানৱাৎ? তন্মহ্যং কথযত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যোহনো মজ্জনম্ ঈশ্ৱরাৎ জাতং কিং মানৱাৎ? তন্মহ্যং কথযত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယောဟနော မဇ္ဇနမ် ဤၑွရာတ် ဇာတံ ကိံ မာနဝါတ်? တန္မဟျံ ကထယတ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yOhanO majjanam IzvarAt jAtaM kiM mAnavAt? tanmahyaM kathayata|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યોહનો મજ્જનમ્ ઈશ્વરાત્ જાતં કિં માનવાત્? તન્મહ્યં કથયત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yohano majjanam IzvarAt jAtaM kiM mAnavAt? tanmahyaM kathayata|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 11:30
10 अन्तरसन्दर्भाः  

ततो यीशुः प्रतिगदितवान् अहमपि युष्मान् एककथां पृच्छामि, यदि यूयं तस्या उत्तरं कुरुथ, तर्हि कयाज्ञयाहं कर्म्माण्येतानि करोमि तद् युष्मभ्यं कथयिष्यामि।


ते परस्परं विवेक्तुं प्रारेभिरे, तद् ईश्वराद् बभूवेति चेद् वदामस्तर्हि कुतस्तं न प्रत्यैत? कथमेतां कथयिष्यति।


किन्त्वहं युष्मान् वदामि , एलियार्थे लिपि र्यथास्ते तथैव स एत्य ययौ, लोका: स्वेच्छानुरूपं तमभिव्यवहरन्ति स्म।


अधुना वदामि, यूयम् एतान् मनुष्यान् प्रति किमपि न कृत्वा क्षान्ता भवत, यत एष सङ्कल्प एतत् कर्म्म च यदि मनुष्यादभवत् तर्हि विफलं भविष्यति।