मार्क 11:22 - सत्यवेदः। Sanskrit NT in Devanagari ततो यीशुः प्रत्यवादीत्, यूयमीश्वरे विश्वसित। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো যীশুঃ প্ৰত্যৱাদীৎ, যূযমীশ্ৱৰে ৱিশ্ৱসিত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো যীশুঃ প্রত্যৱাদীৎ, যূযমীশ্ৱরে ৱিশ্ৱসিত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ယီၑုး ပြတျဝါဒီတ်, ယူယမီၑွရေ ဝိၑွသိတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO yIzuH pratyavAdIt, yUyamIzvarE vizvasita| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો યીશુઃ પ્રત્યવાદીત્, યૂયમીશ્વરે વિશ્વસિત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato yIzuH pratyavAdIt, yUyamIzvare vizvasita| |
ततो यीशुस्तानुवाच, युष्मानहं सत्यं वदामि, यदि यूयमसन्दिग्धाः प्रतीथ, तर्हि यूयमपि केवलोडुम्वरपादपं प्रतीत्थं कर्त्तुं शक्ष्यथ, तन्न, त्वं चलित्वा सागरे पतेति वाक्यं युष्माभिरस्मिन शैले प्रोक्तेपि तदैव तद् घटिष्यते।
मज्जने च तेन सार्द्धं श्मशानं प्राप्ताः पुन र्मृतानां मध्यात् तस्योत्थापयितुरीश्वरस्य शक्तेः फलं यो विश्वासस्तद्वारा तस्मिन्नेव मज्जने तेन सार्द्धम् उत्थापिता अभवत।
अनन्तजीवनस्याशातो जाताया ईश्वरभक्ते र्योग्यस्य सत्यमतस्य यत् तत्वज्ञानं यश्च विश्वास ईश्वरस्याभिरुचितलोकै र्लभ्यते तदर्थं