ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 11:19 - सत्यवेदः। Sanskrit NT in Devanagari

अथ सायंसमय उपस्थिते यीशुर्नगराद् बहिर्वव्राज।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অথ সাযংসময উপস্থিতে যীশুৰ্নগৰাদ্ বহিৰ্ৱৱ্ৰাজ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অথ সাযংসময উপস্থিতে যীশুর্নগরাদ্ বহির্ৱৱ্রাজ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အထ သာယံသမယ ဥပသ္ထိတေ ယီၑုရ္နဂရာဒ် ဗဟိရွဝြာဇ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

atha sAyaMsamaya upasthitE yIzurnagarAd bahirvavrAja|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અથ સાયંસમય ઉપસ્થિતે યીશુર્નગરાદ્ બહિર્વવ્રાજ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

atha sAyaMsamaya upasthite yIzurnagarAd bahirvavrAja|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 11:19
4 अन्तरसन्दर्भाः  

ततस्तान् विहाय स नगराद् बैथनियाग्रामं गत्वा तत्र रजनीं यापयामास।


इत्थं यीशु र्यिरूशालमि मन्दिरं प्रविश्य चतुर्दिक्स्थानि सर्व्वाणि वस्तूनि दृष्टवान्; अथ सायंकाल उपस्थिते द्वादशशिष्यसहितो बैथनियं जगाम।


अपरञ्च स दिवा मन्दिर उपदिश्य राचै जैतुनाद्रिं गत्वातिष्ठत्।


अतएव यावत्कालं युष्माकं निकटे ज्योतिरास्ते तावत्कालं ज्योतीरूपसन्ताना भवितुं ज्योतिषि विश्वसित; इमां कथां कथयित्वा यीशुः प्रस्थाय तेभ्यः स्वं गुप्तवान्।