तदनन्तरं तेषु यिरूशालममायातेषु यीशु र्मन्दिरं गत्वा तत्रस्थानां बणिजां मुद्रासनानि पारावतविक्रेतृणाम् आसनानि च न्युब्जयाञ्चकार सर्व्वान् क्रेतृन् विक्रेतृंश्च बहिश्चकार।
मार्क 11:16 - सत्यवेदः। Sanskrit NT in Devanagari अपरं मन्दिरमध्येन किमपि पात्रं वोढुं सर्व्वजनं निवारयामास। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং মন্দিৰমধ্যেন কিমপি পাত্ৰং ৱোঢুং সৰ্ৱ্ৱজনং নিৱাৰযামাস| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং মন্দিরমধ্যেন কিমপি পাত্রং ৱোঢুং সর্ৱ্ৱজনং নিৱারযামাস| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ မန္ဒိရမဓျေန ကိမပိ ပါတြံ ဝေါဎုံ သရွွဇနံ နိဝါရယာမာသ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM mandiramadhyEna kimapi pAtraM vOPhuM sarvvajanaM nivArayAmAsa| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં મન્દિરમધ્યેન કિમપિ પાત્રં વોઢું સર્વ્વજનં નિવારયામાસ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM mandiramadhyena kimapi pAtraM voDhuM sarvvajanaM nivArayAmAsa| |
तदनन्तरं तेषु यिरूशालममायातेषु यीशु र्मन्दिरं गत्वा तत्रस्थानां बणिजां मुद्रासनानि पारावतविक्रेतृणाम् आसनानि च न्युब्जयाञ्चकार सर्व्वान् क्रेतृन् विक्रेतृंश्च बहिश्चकार।
लोकानुपदिशन् जगाद, मम गृहं सर्व्वजातीयानां प्रार्थनागृहम् इति नाम्ना प्रथितं भविष्यति एतत् किं शास्त्रे लिखितं नास्ति? किन्तु यूयं तदेव चोराणां गह्वरं कुरुथ।