ततः परं यीशु र्गालीलो जलधेस्तटेन गच्छन् गच्छन् आन्द्रियस्तस्य भ्राता शिमोन् अर्थतो यं पितरं वदन्ति एतावुभौ जलघौ जालं क्षिपन्तौ ददर्श, यतस्तौ मीनधारिणावास्ताम्।
मार्क 10:50 - सत्यवेदः। Sanskrit NT in Devanagari तदा स उत्तरीयवस्त्रं निक्षिप्य प्रोत्थाय यीशोः समीपं गतः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স উত্তৰীযৱস্ত্ৰং নিক্ষিপ্য প্ৰোত্থায যীশোঃ সমীপং গতঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স উত্তরীযৱস্ত্রং নিক্ষিপ্য প্রোত্থায যীশোঃ সমীপং গতঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ ဥတ္တရီယဝသ္တြံ နိက္ၐိပျ ပြောတ္ထာယ ယီၑေား သမီပံ ဂတး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa uttarIyavastraM nikSipya prOtthAya yIzOH samIpaM gataH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ ઉત્તરીયવસ્ત્રં નિક્ષિપ્ય પ્રોત્થાય યીશોઃ સમીપં ગતઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa uttarIyavastraM nikSipya protthAya yIzoH samIpaM gataH| |
ततः परं यीशु र्गालीलो जलधेस्तटेन गच्छन् गच्छन् आन्द्रियस्तस्य भ्राता शिमोन् अर्थतो यं पितरं वदन्ति एतावुभौ जलघौ जालं क्षिपन्तौ ददर्श, यतस्तौ मीनधारिणावास्ताम्।
तदा यीशुः स्थित्वा तमाह्वातुं समादिदेश, ततो लोकास्तमन्धमाहूय बभाषिरे, हे नर, स्थिरो भव, उत्तिष्ठ, स त्वामाह्वयति।
ततो यीशुस्तमवदत् त्वया किं प्रार्थ्यते? तुभ्यमहं किं करिष्यामी? तदा सोन्धस्तमुवाच, हे गुरो मदीया दृष्टिर्भवेत्।
अतो हेतोरेतावत्साक्षिमेघै र्वेष्टिताः सन्तो वयमपि सर्व्वभारम् आशुबाधकं पापञ्च निक्षिप्यास्माकं गमनाय निरूपिते मार्गे धैर्य्येण धावाम।